Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ श्रीयतिदिनचर्या अवचूर्णियुता 203 अथ पञ्चविंशत्युपकरणसङ्ख्यां व्यक्तीकुर्वन् गाथाद्वयेनाह - उग्गहणंतग पट्टो अद्धोरुअ चलणिआ य बोद्धव्वा / अब्भितरबाहि नियंसिणी य तह कंचुए चेव // 123 // ओगच्छिय वेगच्छिय संघाडी चेव खंधकरणी य / ओहोवहिमि एए अज्जाणं पन्नवीसं तु // 124 // तत्र अवग्रहानन्तकः 1 पट्टः 2 अर्होरुकः 3 चलनिका 4 अभितरनिवसनी 5 बहिर्निवसनी 6 कञ्चकः 7 उत्कक्षिका 8 वैकक्षिका 9 सङ्घाटी 10 स्कन्धकरणी 11 ओघोपधौ-उत्सर्गोपधौ आर्यकाणां साध्वीनां एते एव पञ्चविंशतिर्भेदाः, तथा अमीषां अर्थानां भेदाः निरूप्यन्ते, आह-अवग्रहानन्तकः कीदृशो भवति ?, नावनिभःनावा सदृशः घनो-निबिङ: आर्तवबीजपातरक्षार्थं मसृणं च कर्कशस्पर्शत्यागार्थं कस्याश्चित् सूक्ष्मं कस्याश्चित् स्थूलं, शरीरप्रमाणेन भवति, शरीरमपेक्ष्य भवतीत्यर्थः, यदाहु:"अह उग्गहणंतगं नावसंठियं गुज्झदेसरक्खट्ठा / तं तु पमाणेणिक्कं घणमसिणं देहमासज्जा // 1 // " 1 // अथ पट्टः-पट्टश्चतुरङ्गलपृथुः कटीमानदीर्घः हुस्वकट्या हुस्वः दीर्घकट्या दीर्घः मल्लचरणीवद्भवति-मल्लकच्छावत् स्यात्, अवग्रहानन्तकमाच्छादयति, यदाहु:"पट्टोऽवि होइ एगो देहपमाणेण सो भईयव्वो। छायंतुग्गहणंतं कडिबद्धो मल्लकच्छव्व // 1 // 2 // अोरुग:-आद्यं ऊरुकाधू भजति अझैरुक: परमूर्वोरन्तरे उरुद्वये च कशाबद्धः, तथा अर्धोरुकः अवग्रहानन्तकः पट्टश्च कटीभागमाच्छादयति 3 तथा जानुप्रमाणा चलिणी, साऽपि अस्यूता-सूचीसङ्गरहिता
Loading... Page Navigation 1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246