Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ श्रीयतिदिनचर्या अवचूर्णियुता 201 पोत्तिय रयहरणं चिय कप्पतिगं सत्त पत्तउवगरणा / मत्तं च चोलपट्टो उवही थेराण चउदसहा // 121 // स्थविरकल्पिकानामुपधिश्चतुर्दशधा भवति, तद्यथा-पोतिका 1 रजोहरणं 2 चैव कल्पत्रिकं 5 सप्त पात्रकोपस्करणानि 12 मात्र 13 चोलपट्टश्च 14 इति चतुर्दशधा उपधिः स्थविराणां, स चोत्कृष्टमध्यमजघन्यभेदात् प्रायश्चित्तादीनां कार्ये बोद्धव्यः, तथा उत्कृष्टाद्योपधेर्हि अप्रतिलेखनादौ प्रायश्चित्तं पृथक् पृथक् भवति, तत्र जिनकल्पिनां त्रयः प्रच्छादकाः पतद्ग्रहश्च एष उत्कृष्टः, तथा गोच्छकः पात्रकस्थापनं मुखवस्त्रिका पात्रकेसरी चाद्यः-चतुर्विधो जघन्यः, पात्रबन्धः पटलानि रजस्त्राणं रजोहरणं च एष मध्यमः, यदाहुः"उक्कोसगो जिणाणं चउव्विहो मज्झिमोऽवि एमेव / जहन्नो चउव्विहो खलु इत्तो थेराण वुच्छामि // 1 // " तत्र स्थविराणामुपधिस्त्रेधा-उत्कृष्टो 1 मध्यमो 2 जघन्यश्चेति 3, तत्रोत्कृष्टः प्रच्छादका:-कल्पाः पतद्ग्रहश्च, तथा जघन्यो गोच्छकः पात्रस्थापनं मुखवस्त्रिका पात्रकेसरी च, अथो मध्यमः-पात्रबन्धः पटलानि रजस्त्राणं रजोहरणं चोलपट्टः मात्रकश्च एष षड्विधो मध्यमः, सम्मीलिते चतुर्दश, यदाहुः"तिन्नेव य पच्छागा पडिग्गहो चेव होइ इक्को सो। गुच्छग पत्तगठवणं मुहणंतय केसरि जहन्नो // 1 // पडलाइं रयत्ताणं पत्ताबंधो य चोलपट्टो य / रयहरण मत्तओऽवि य थेराणं छव्विहो मज्झो // 2 // " इह प्रस्तावादुपधेरेकार्थाः लिख्यन्ते, तत्र उपधिर्द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतः शरीरं भावतो ज्ञानादीनि, तत्रोपधिः 1 उपग्रहः 2
Loading... Page Navigation 1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246