Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 211
________________ 188 श्रीयतिदिनचर्या अवचूर्णियुता उक्ताः पिण्डदोषाः, अथ पिण्डग्रहणलाभमाह - पिंडो देहो भन्नइ तस्स उवटुंभकारणं दव्वं / एगमणेगं पिंड असणाइ पाउंछणाईयं // 18 // पिण्ड:-पिण्डशब्देन देह:-कायो भण्यते-कथ्यते तस्य-देहस्योपष्टम्भकारणे-आधारनिमित्ते पिण्डं द्रव्यं स्यात्, तत् पिण्डद्रव्यमेकमनेकं च, यथा एकमशनादि अनेकं पादप्रोञ्छनादि // 98 // तदेकमनेकं विवृणोति - असणाईया चउरो पाउंछण वत्थ पत्तकंबलया / सिज्जायरपिंडो उण न कप्पए रायपिंडव्व // 19 // हणणं पयणं कयणं न कुणइ न य कारवेइ अन्नपि / अणुजाणइ न कुणंतं एया नव हुँति कोडीउ // 100 // सुविसुद्धाहारेणं साहूणं निच्चमेव उववासो / देसूणपुव्वकोडिंपि पालयंताण सामन्नं // 101 // अथ तत्र पिण्डे नव कोटयो भवन्ति, तास्त्विमा वक्ष्यमाणाः, हननं वधः पचनं पाकः क्रीतं-मूल्यगृहीतं आत्मना न करोति अपरेण न कारयति अन्यं कुर्वन्तं नानुज्ञापयति, एकस्मिन् हनने त्रयः करणकारणानुमतिरूपाः, एवं पचने क्रीतेऽपि, मीलिताः नव कोटयो भवन्ति, यदाहुः"एए पुव्वाभिहिया दोसा सव्वेवि नवसु कोडीसु / भेयप्पभेयजुत्ता संखेवेणं अवयरंति // 1 // " // 99-100 // निर्दोषपिण्डग्रहणे साधूनां यो लाभस्तमाह - सुतरां-अतिशयेन विशुद्धो-निर्दोषः सुविशुद्धः एवम्भूतो य आहारः प्राणाधारस्तेन साधूनां

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246