Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai
View full book text
________________
निर्वाण-6ष्टाङ्गुलिपरिणाहेन दन्तशुद्धिं विधाय लायात् । तत्र शुचिप्रदेशे समुपविश्य मूलमन्त्राभिमनितकलशेष्वष्टसुनित्यकर्मकलिका. नवसु वा तीर्थजलं संकल्प्य श्रीमजिनेशमनुस्मरन् स्नात्वा पश्चात्सुगन्धामलकादिना राजोपचारेण चोद्वर्तयेत्। विधि.
ततो वामहस्ते जलमादाय मूलमन्त्रेणाभिमन्य सोमसूर्यो वामदक्षिणहस्तयोः संचिन्त्य मूलमत्रेणाञ्जलिमुद्रया-5 ॥१॥
त्मानमभिषिच्य शुद्धे वाससी परिधाय स्वीकृतसामान्यार्घपात्रहस्तो द्वारमस्त्रेण संप्रोक्ष्य ऊवोदुम्बरे यक्षेशलक्ष्म्यौ नानाभ्यर्च्य अस्त्रमुद्रया कालगङ्गे महाकालयमुने आत्मनो वामदक्षिणशाखयोः खनाम्ना हृदानने संपूज्य विघ्ननिवारणाय ज्वलन्नारांचास्त्रप्रयोगेण पूजागृहस्यान्तः पुष्पं प्रक्षिप्य त्रिःपार्णिघातै मान्, तालत्र-18 येणान्तरिक्षान्,छोटिकात्रयेण च दिव्यान्विघ्नान्निरस्य,किश्चिदुत्तरशाखाश्रितो देहलीमस्पृशन् दक्षिणपादेनान्तः प्रविश्य देहल्यां विघ्ननिवारणाय पुष्पमस्त्रेण प्रक्षिप्य ब्रह्मस्थाने ॐवास्तोष्पतये ब्रह्मणे नमः इति ब्रह्माणमभ्यर्च्य प्रणवेनासनं सम्पूज्य तत्र प्राङ्मुख उखुखो वोपविश्यास्त्रप्राकारकवचावगुण्ठनाभ्यां पूजागृहं संरक्ष्य करशुद्धिं कुर्यात् । तत्र चन्दनलिप्तौ हस्तौ परस्पराघर्षणेन तलके पृष्ठे चास्त्रेण संशोध्य वौषडन्तेन मूलमन्त्रेणामृतीकृत्याङ्गष्ठयोर्जिनान्तर्जन्योःसिद्धान् मध्यमयोराचार्यान् अनामिकयोपाध्यायान् कनिष्ठिकयोःसाधून विन्यस्य । ततोऽङ्गानि पृथिव्यादिभूतैः सह क्रमोत्क्रमविधिना संस्थाप्य परेण तेजसा संयोज्य कवचेनाव
॥१॥ | १ ङ्गुलीपरि इति क. ख. पाठः । २ भूमिप्रदेशे इति ग. पाठः । ३ हस्तेन इति ग. पाठः । ४ उद्धेन्दुवार इति क. ख. पाठः । ५ निर्धारणायेति ख. ग. पाठः। ६ नाराचसुप्रयोगेण इति क. ख. पाठः । ७ नावमुच्य इति क. ख. पाठः।
CERCRACRECROCRACY
Jan Education in
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138