Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai
View full book text
________________
STROM
हिओ कुणइ अ पइट्ठम् ॥ २॥ ततश्च श्रद्धायुक्तं शुचितपसा शुद्धदेहं शेखरकटककेयूरकुण्डलमुद्रिकाहारवैकक्षादिषोडशाभरणोपेतं देवस्य दक्षिणभुजाश्रितमिन्द्रं परिकल्पयेत् । उक्तंच । उइयदिशासु विणिवेसियस्स दक्षिणभुयाणुमग्गेण । उत्तमसियवत्थविनसिएणं कयसुकयकम्मेणं ॥ १ ॥ तदनन्तरमिन्द्रस्य मन्त्रमयं कवचं कृत्वा ॐनमोअरिहन्ताणं नमोसिद्धाणं नमोआयरियाणं नमोआगासगामीणं नमोचारणाइलद्धीणं जे इमे किंनरकिंपुरिसमहोरगगंरुलसिद्धगन्धवजक्खरक्खसभूयपिसायडाइणिपभइ जिणघरणिवासिणो नियनियनिलयट्टिया य वियारिणो सन्निहिया य असन्निहिया य ते सच्चे विलेवणपुप्फधूवपईवसणाहं बलिं पडिच्छन्तु तुट्टिकरा भवन्तु सिंबंकरा भवन्तु सन्तिकरा भवन्तु सत्थयणं कुणन्तु सबजिणाणं संनिहाणं भावओ पसन्न| भावेण सवत्थ रक्खं कुणंतु सबदुरियाणि नासन्तु सबासिवं उवसमन्तु सन्तिपुट्टितुहिसिवसत्थयणकारिणो भवन्तु वाहेत्यादिमन्त्रेण विनोचाटनाय भूतबलिं प्रक्षिपेत् । ततः प्रतिमाकोणेषु सक्सूत्रफलान्वितान् चतुःकुम्भान् संस्थाप्य ॐहां ललाटे । ॐहीं वामकर्णे । ॐ दक्षिणकर्णे अहाँ शिरसि पश्चिमभागे। ह: मस्तकोपरि । ॐक्ष्मां नेत्रयोः। ॐक्ष्मी मुखे। ॐक्ष्मू कण्ठे। ॐक्ष्मौ हृदये । ॐक्ष्मः बाह्वोः। ॐको उदरे। ॐहीं कव्यां। ॐहूं जङ्घयोः। ॐक्ष्मूं पादयोः । ॐक्ष्मः हस्तयोरिति कुङ्कुमश्रीखण्डकर्पूरादिना चक्षुःप्रतिस्फोटादिनिवारणाय प्रति
१ उचितदिशासु विनिवेशितस्य दक्षिणभुजानुमार्गेण । उत्तमसितवस्त्रविन्यसितेन कृतसुकृतकर्मणा ॥१॥२ रगहलइति ख. पाठः । *|३ सिवकरा इति क. पाठः । ४ ही पाठान्तरम् । ५ हूं पाठान्तरम् । ६ हूं पाठान्तरम् । ७ अः पाठान्तरम् ।
ACACIRCRI
CHOCOGN
Jain Education Internal
For Private & Personal Use Only
w
ww.jainelibrary.org

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138