Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai
View full book text
________________
BASARLARSASCAR
॥ अथ बिम्बप्रतिष्ठाविधिः॥ तत्र पूर्ववत् मण्डपद्धयं कृत्वा कारकसमूहमाहरेत् । सुवर्णरजतताम्रमयं मृन्मयं वा स्लानार्थ कलशाष्टकम् । आद्यकुम्भचतुष्कम् । वारकाणामष्टोत्तरशतं चतुरङ्गो वेदी मल्लकानां पञ्चाशत् वेणुयववारकान् शरावप्ररूढांश्च स्थपतिकुम्भं यवव्रीहिगोधूमतिलमाषमुगवल्लचणकमसूरतुवरीवणवीजनीवारश्यामकादिधान्यवर्गः ॥१॥ वज्रसूर्यकान्तनीलमहानीलमौक्तिकपुष्परागपद्मरागवैडूर्यादिरत्नवर्गः ॥२॥ हेमरजतताम्रकृष्णलोहनपुरीतिकाकांस्यसीसकादिलोहवर्गः ॥३॥ न्यग्रोधोदुम्बराश्वत्थचम्पकाशोककदम्बाम्रजम्बूबकुलार्जुनपाटलावेतसकिशुकादिकषायवर्गः ॥४॥ वल्मीकपर्वताग्रनाभयतटमहानदीसंगमकुशविल्वमूलचतुष्पथदन्तिदन्तगोशृङ्गराजद्वारपद्मसरएकवृक्षादिमृत्तिकावर्गः ॥५॥ गङ्गायमुनामहीनर्मदासरस्वतीतापीगोदावरीसमुद्रपद्मसरस्ताम्रपर्णीनदीसङ्गमादिपानीयवर्गः॥६॥सहदेवीजयाविजयाजयन्तीअपराजिताविष्णुक्रान्ताशङ्कपुष्पीबलाअतिबलाहेमपुष्पीविशालानाकुलीगन्धनाकुलीसहवाराहीशतावरीमेदामहामेदाकाकोलीक्षीरकाकोलीकुमारीबृहती
द्वयं चक्राकामयूरशिखालक्ष्मणादूर्वादर्भपतंजारीगोरम्भारुद्रजटालज्जालिकामेषशृङ्गीऋद्धिवृद्ध्याद्यौषधिवर्गः॥७॥ । प्रियङ्गुवचारोध्रयष्टीमधुकुष्ठदेवदारुउशीरऋद्धिवृद्धिशतावरीप्रभृत्यष्टकवर्गः ॥८॥ वालकामलकजातिपत्रिका-5 है हरिद्राग्रन्थिपर्णकमुस्ताकुष्ठादिसौषधिवर्गः ॥९॥ सिल्हककुष्ठकमांसीमुरभांसीश्रीखण्डागुरुकर्पूरनखपूति-| केशादिगन्धवर्गः ॥ १० ॥ वासाश्रीखण्डकुङ्कुमकर्पूरमुद्रिकाकङ्कणमदनफलानि रक्तसूत्रं ऊर्णासूत्रंलोहमुद्रिका
-CAROCHAKRONOKAROSAROSSARAN
Jain Education Internat
For Private & Personal Use Only
ww.jainelibrary.org

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138