Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai

View full book text
Previous | Next

Page 100
________________ ब्रितान् काण्डान् निवेशयेत् । तदनु रूपयौवनलावण्यवत्यो रचितोदारवेषा अविधवाः सुकुमारिकाःगुडपिण्डपिहितमुखान् चतुरः कुम्भान् कोणेषु संस्थाप्य कांस्यपात्रीविनिहितदूर्वादध्यक्षततर्कुकाद्युपकरणसमन्विताः सुवर्णादिदानपुरस्सरमष्टी चतस्रो वा नार्यों रक्तसूत्रेण स्पृशेयुः। शेषाश्च मङ्गलानि दद्युः॥ तथाचागमः। चढ नारीओमिणणं नियमा अहियासु नत्थि उविरोहो। नेवत्थं व इमासि जंपवरं तं इहं सेय॥१॥ दिक्खिय जिणओमिणणा दाणाउ ससत्तिओ तहेयंमि । वेहवं दालिदं न होइ कइयावि नारीणं ॥२॥ तासां च लवणगुडादि दत्वा लवणारात्रिकमुच्चारयेत् । तथाचोक्तम् । आरत्तियमवयारणमङ्गलदीवं च निम्मिउं पच्छा। चउनारीहिं निम्मच्छणं च विहिणा उ कायचं ॥३॥ ततो वर्धमानस्तुतिभिः संघसहिताश्चैत्यवन्दनमधिवासनादिदेवतानां कायोत्सर्गाणि कुर्यात् । उक्तं च । वंदितुं चेइयाई उस्सग्गो तह य होइ कायवो। आराहणानिमित्तं पवयणदेवीए संघेण ॥४॥ विश्वाशेषसु वस्तुषुमन्त्रैर्याजस्रमधिवसति वसतौ।सास्यामवतरतुश्रीजिनतनुमधिवासनादेवी ॥६॥प्रोत्फुल्लकमलहस्ता जिनेन्द्रवरभवनसंस्थिता देवी। कुन्देन्दुशङ्कवर्णा देवी अधिवासना जयति॥६॥एवमनेन १ पात्रविनिहित इति क. पाठः । २ कुकुमायुप इति क. ख. पाठः। ३ चतुर्नार्यवमानं नियमात् अधिकासु नास्ति तु विरोधः। नेपथ्यं च आसां यत् प्रवरं तत् इह श्रेयः ॥ १॥ दीक्षितजिनानां अवमानात् दानात् स्वशक्तितः तथा अस्मिन् । वैधव्यं दारिद्र्यं न भवति कदापि नारीणाम् ।। २ ॥ ४ आरार्तिकावतारणं मङ्गलदीपं च निर्मीय पश्चात् । चतुर्नारीभिर्निम्रक्षणं विधिना तु कर्तव्यम् ॥३॥ 191५ वन्दित्वा चैत्यानि उत्सर्गस्तथा च भवति कर्तव्यः । आराधनानिमित्तं प्रवचनदेव्याः सङ्घन ॥ ४ ॥ ROCRACANCCCCCCRECIRCIENCE Jain Education Internet For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138