Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai
View full book text
________________
स्थापयामि स्वाहा। ॐनमो भगवते अर्हते असिआउसा जिनस्य प्रातिहार्याष्टकं स्थापयामिखाहा। ॐयक्षेश्वराय स्वाहा । ॐ ह्रीं हं ह्रीं शासनदेव्यै खाहा । ॐधर्मचक्राय स्वाहा । ॐमृगद्वन्द्वाय स्वाहा । ॐरत्नध्वजाय स्वाहा । ॐनमो भगवते अहंते जिनप्राकारादित्रयं स्थापयामि स्वाहा॥ इति अतिशयादीनां स्थापनामन्त्राः॥
ततोऽविधवानारीभिः प्राग्वत् स्पर्शनादिकं कर्म कृत्वा लवणारात्रिकमुत्तार्य चतुर्विधश्रमणसङ्घसहितो देववमान्दनं प्रतिष्ठादिदेवतानां कायोत्सर्गाणि कुर्यात् । तथा चागमः ॥ तो चेइयाई विहिणा वन्दिज्जा सयलसङ्कसंजुत्तो। परिवद्रमाणभावो जिणदेवे दिनदिट्ठीओ॥१॥ ततोचिय पवयणदेवयाए पुणरवि करेज उस्सग्गो। आराहणथिरकरणठयाए परमाए भत्तीए ॥२॥ यदधिष्ठिताः प्रतिष्ठाः सर्वाः सर्वास्पदेषु नन्दन्ति । श्रीजिन|बिम्ब सा विशतु देवता सुप्रतिष्ठमिदम् ॥ ३॥ जइ सग्गे पायाले अहवा खीरोदहिम्मि कमलवणे।भयवइ क
रेहि सत्तिं सन्निज्झं सयलसङ्कस्स ॥४॥ अट्टविहकम्मरहियं जा वन्देइ जिणवरं पयत्तेण । सङ्कस्स हरउ दुरियं सिद्धा सिद्धाइया देवी ॥५॥ ततोऽञ्जलिमुद्रया सिद्धादिमङ्गालोद्धोषणपूर्वकमुत्तरोत्तरपूजाभिवृद्धये सङ्घन सह
१लु इत्यन्यत्र । २ वत्सायेति पाठान्तरम् । ३ ततश्चैत्यानि विधिना वन्देत सकलसङ्घसंयुक्तः । परिवर्धमानभावो जिनदेवे || दत्तदृष्टिकः ॥ १ ॥ ततश्चैव प्रवचनदेवतायाः पुनरपि कुर्यादुत्सर्गः । आराधनस्थिरीकरणार्थकया परमया भक्त्या ॥२॥ यदि स्वर्गे| पाताले अथवा क्षीरोदधौ कमलवने । भगवती करोति शक्तिं सान्निध्यं सकलसङ्घस्य ॥ ४ ॥ अष्टविधकर्मरहितं या वन्दते जिनवरं प्रयत्नेन । सङ्घस्य हरतु दुरितं सिद्धा सिद्धायिका देवी॥५॥ ४ मङ्गलाघोषण इति पाठः।
SAHARSASARA
सरकार
Jan Education Innal
For Private & Personal Use Only
www.jainelibrary.org
Nel

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138