Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai
View full book text
________________
RRA%
साधूनांश्रीशान्तितुष्टिपुष्टिदे स्वस्तिदे भव्यानां सिद्धिवृद्धिनिवृत्तिनिर्वाणजननेसत्वानामभयप्रदानरते भक्तानां शुभावहे सम्यग्दृष्टीनां धृतिरतिमतिबुद्धिप्रदानोद्यते जिनशासनरतानां श्रीसम्पत्कीर्तियशोवर्धनि रोगजल-14 ज्वलनविषविषधरदुष्टज्वरव्यन्तरराक्षसरिपुमारिचौरईतिश्वापदोपसर्गादिभयेभ्यो रक्ष २ शिवं कुरु २ शान्ति कुरु २ तुष्टिं कुरु २ पुष्टिं कुरु २ ॐनमो नमः हूं हः क्षः ह्रीं फटू २ स्वाहा ॥ शान्तिबलिमन्त्रः॥ तदनु सङ्घादिपूजा दीनानाथादिदानं बन्धमोक्ष इति प्रवचनोडासनानिमित्तमवश्यं कर्तव्यमिति ॥ उक्तंच॥सत्तीए सङ्घपूया विसेसपूया य बहुगुणा एसा । जं एस सुए भणिओ तित्थयराणंतरो सङ्को ॥१॥ गुणसमुदओ य सङ्घो पवयण तित्थन्ति होइ एगट्ठा । तित्थयरोवि य एयं नमए गुरुभावओ चेव ॥२॥ तप्पुखिया अरहया पूइयपूया य विणयकम्मं य । कयचिठ्ठो(किच्चो)विजह कह कहेइ नमए तहातित्थं ॥३॥ एयंमि पूइयंमि नत्थि तयंजर न पूइयं होइ । भुवणेवि पूणिजं न पुणट्ठाणं जओ अन्नं ॥४॥ तप्पूयापरिणामो हंदि महाविसयमो मुणे
१ शक्त्या सजापूजा विशेषपूजा च बहुगुणा एषा । यत् एषः श्रुते भणितः तीर्थकरानन्तरः सङ्घः ॥ १॥ गुणसमुदयश्व सङ्घः प्रव-| चनं तीर्थमिति भवन्ति एकार्थाः । तीर्थंकरोपि च एनं नमति गुरुभावतश्चैव ।। २ ॥ तत्पूर्विका अर्हत्ता पूजितपूजा च विनयकर्म च । कृत-IC चेष्टो (कृतकृत्यो) पि यथा कथं कथयति नमति तथा तीर्थम् ॥ ३ ॥ एतस्मिन् पूजिते नास्ति (तकत् ) तत् यत् न पूजितं भवति । भुवनेपि पूजनीयं न पुनः स्थानं यतः अन्यत् ॥४॥ तत्पूजापरिणामो हन्त महाविषयो मन्तव्यः । तद्देशपूजनेपि देवतापूजादि
१ सुरभाव इति क. पाठः । २ गुणठाणं इति पञ्चाशके ।
A9%C4
Jain Education Internat
For Private & Personal Use Only
w.jainelibrary.org

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138