Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai

View full book text
Previous | Next

Page 119
________________ स्वतेजःस्थानवियुक्तं पूर्ववत् प्रतवा दोषयुक्तं विसर्जयेत् ॥ प्रातनपन्ने च रत्नमयं वाअग्यादिदग्ध अनेनैव विधिना चलकवादनिष्पत्तिपर्यन्तं घडङ्ग, विधाय प्रायश्चित्तज निर्वाणकलिका. ॥३१॥ KARNAGAR LEASEASONSUL रत्नमयं वाअन्यादिदग्धमपि रत्नजं स्वतेजःस्थानवियुक्तं पूर्ववत् प्रतिष्ठापयेत् । सुवर्णादिलोहमयं तदेव समं मुद्राविधिः विधाय तत्रैव स्थापयेत् । अनेनैव विधिना चूलकध्वजप्रासादादिकं वा दोषयुक्तं विसर्जयेत् ॥ प्रासादे चायं विशेषः ॥ प्रासादे मन्त्रानले समायोज्य बिम्बं संरक्ष्य प्रासादनिष्पत्तिपर्यन्तं षडङ्गं संपूजयेत् । निष्पन्ने च प्रासादे षडङ्गमत्रान् संहृत्य समुदायेन यथास्थानं मन्त्रन्यासः कार्य इति जीर्णोद्धारं विधाय प्रायश्चित्तजपं कुर्यात् । तदनु आचार्याणां दक्षिणां दत्वा क्षमस्वेति विसर्जयेत् । एवं जीर्णबिम्बादिकमुद्धत्य तन्मयं तत्प्रमाणं तदाकारं अन्यत बिम्बादिकं यथोक्तविधिना प्रतिष्ठापयेत् ॥ इति जीर्णोद्धारविधिः॥ ॥ अथ मुद्राविधिः॥ / तत्र दक्षिणाङ्गुष्ठेन तर्जनीमध्यमे समाक्रम्य पुनर्मध्यमामोक्षणेन नाराचमुद्रा ॥ १॥ किश्चिदाकुञ्चिताङ्गुली-8 कस्य वामहस्तोपरि शिथिलमुष्टिदक्षिणकरस्थापनेन कुम्भमुद्रा ॥२॥ इति शुद्विमुद्राद्वयं ॥ बडमुष्ट्योः करयोः संलग्नसन्मुखाङ्गुष्ठयोः हृदयमुद्रा ॥१॥ तावेव मुष्टी समीकृतो;ङ्गुष्ठौ शिरसि विन्यसेदिति शिरोमुद्रा ॥२॥ पूर्ववत् मुष्टी बध्वा तर्जन्यो प्रसारयेदिति शिखामुद्रा ॥३॥ पुनर्मुष्टिबन्धं विधाय कनीयस्यङ्गुष्टौ प्रसारये-४॥३१॥ दिति कवचमुद्रा॥४॥ कनिष्ठिकामङ्गुष्ठेन संपीड्य शेषाङ्गलीः प्रसारयेदिति क्षुरप्रमुद्रा ॥५॥ दक्षिणकरेण मुष्टिं बध्वा तर्जनीमध्यमे प्रसारयेदिति अस्त्रमुद्रा ॥६॥ एता हृदयादीनां विन्यसनमुद्राः॥ प्रसारिताधोमुखाभ्यां हस्ताभ्यां पादाङ्गलीतलामस्तकस्पर्शान्महामुद्रा॥१॥ अन्योन्यग्रन्थिताङ्गुलीषु कनिष्ठिकानामिकयो Jain Education Inter For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138