Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai

View full book text
Previous | Next

Page 117
________________ निर्वाणकलिका. ॥ अथ जीर्णोद्धारविधिः ॥ जीर्णोद्धा. ॥तत्र खण्डितस्फुटितभग्नवलितपतितजीर्णदग्धसगर्भवणदूषितन्यूनाधिकवक्रविकराल भीषणदोषदुष्टं मन्त्रा रविधि: सन्निधानात् पिशाचादीनामधिष्ठानभूतं विम्बमुद्धृत्य विम्बान्तरं प्रतिष्ठापयेत् । मन्त्राचार्यः प्रातरुत्थाय कृतशौचस्लानविधिर्विहितसकलीकरणः खण्डितस्फुटितभग्नादिकारणैर्बिम्बान्तरं कर्तुकामः शान्त्यर्थ दिक्पालानां बलिं दद्यात् । ततः ॐ इन्द्राय प्रतिगृह्ण स्वाहा । ॐ अग्नये प्रतिगृह वाहा । ॐ यमाय प्रतिगृह्ण स्वाहा । ॐ नैतये प्रतिगृह स्वाहा । ॐ वरुणाय प्रतिगृह स्वाहा । ॐ वायवे प्रतिगृह वाहा । ॐ कुबेराय प्रतिगृह स्वाहा । ॐ ईशानाय प्रतिगृह्ण स्वाहा । ॐ ब्रह्मणे प्रतिगृह स्वाहा । ॐ नागाय प्रतिगृह स्वाहा । इति स्वस्खदिक्षु यथाक्रम बहिर्बलिं प्रक्षिप्य वायव्यां ॐ शं क्षेत्रपालाय स्वाहेति क्षेत्रपालाय बलिं दत्वा । ॐ सर्वभूतेभ्यो वषट् स्वाहेति भूतादीन् संतप्ये चैत्यादिवन्दनं कृत्वा मण्डलसमीपमागत्य खासनं प्रणवेन संपूज्य समुपविश्य भूतशुद्धिं 8 सकलीकरणं विशेषार्धपात्रद्रव्यशुद्धिं कृत्वा आसनपूजाप्रभृत्यावाहनान्तं कर्म कृत्वाऽघंपाद्याचमनीयानि दत्वा नित्यविधिना साङ्गं भगवन्तं सम्पूज्य । ततः प्राच्यां । ॐ इन्द्राय वाहा । ॐ वज्राय स्वाहा । आग्नेय्यां | 30 अग्नये स्वाहा । शक्तये स्वाहा । याम्यायां ॐ यमाय खाहा। दण्डाय स्वाहा। नैऋत्यां ॐ नैऋतये स्वाहा । ॐ खगाय खाहा । वारुण्यां ॐ वरुणाय खाहा । ॐ पाशाय स्वाहा । वायव्यां ॐ वायवे वाहा।। १ तत्राचार्य इति पाठान्तरम् । २ खण्डितभन्नादि इति पाठः। RAAGAMACHARCORA ॥३०॥ Jan Education Interna For Private & Personal Use Only K w.jainelibrary.org

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138