Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai
View full book text
________________
निर्वाणकलिका.
॥ २९ ॥
Jain Education Inter
भादिचिह्निते दण्डे संयोज्य ईशान्यां मण्डलके कुम्भं विन्यस्य तस्योपरि तलिकायां महाध्वजं प्रासादायति-|मानं लग्नसमये कृत्वा देशिकः शिल्पी वाऽन्यतमो वा प्रासादं प्रदक्षिणीकृत्य शुभाशयः प्रासादमधिरोहयेत् । ततश्चारुशक्तिं चूलकाधारे रत्नपञ्चकं विन्यस्य वाममार्गानुगामिना प्राणेन चूलकं कलशं ध्वजं धर्मचक्रं च यथाक्रमं स्थापयेत् । ततश्च लग्नसमये ध्वजाधारे रत्नपञ्चकं निक्षिप्य प्रणवासनं दत्वा वामनाडीप्राणेन सहोध्वभूतं दण्डं मूलमन्त्रेण निवेशयेत् । ततो मुद्रासहिताभिमन्त्रितकलशेन तत्कालोचितफलैर्धान्यैश्च घटमापूर्य कलशस्याभिषेकं कृत्वा श्वेतवाससी परिधापयेत् । तदनु मङ्गलशङ्खतूर्यादिनिघोंषैर्महाध्वजं प्रसार्य चतुर्विधश्रीश्रमणसङ्केन स्वबान्धवयुतेन यजमानेन सह प्रदक्षिणात्रयं विधाय आचार्यो ध्वजाग्रं श्रीमद्देवपाद - मूले संनिरोध्य शान्तिबलि प्रक्षिप्य देवं सम्पूज्य क्षमापयेत् । तदनुकारापकायध्वजचटापनफलं श्रावयेत् ॥ तद्यथा ॥ देवस्यायतने भक्त्या ध्वजमारोपयन्ति ये । त्रैलोक्यश्रीस्तनोत्सङ्गे खं समारोपयन्ति ते ॥ १ ॥ धत्ते ध्वजोत्र धन्यानां सुरसद्मशिरः स्थितः । तरङ्गिततनुः साक्षात् स्वर्गनिःश्रेणिरूपताम् ॥२॥ यावन्तः प्राणिनस्तत्र लग्नाः कुर्युः प्रदक्षिणाः । तावन्तः प्राप्नुवन्त्यत्र शिवस्थानकमुत्तमम् ॥ ३ ॥ स च श्रुत्वा कृतकृत्यमात्मानं मन्यमानो देवगुरुसङ्घपूजां विधाय दीनानाथानां चानुकम्पया स्वविभवानुरूपमन्नदानादिकं दद्यादिति ॥ दण्डं च नूतनं वेणुमयं अव्यङ्गं सत्वचं सरलं शुभदेशजं प्रवर्धमानपर्व सर्वलक्षणसंयुतमाचार्यो गृहीत्वा देव - १ त्वामिति पाठान्तरम् ।
॥ २९ ॥
बिम्बप्रति.
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138