Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai

View full book text
Previous | Next

Page 134
________________ ARRAGANAGARSAUR दक्षिणपार्श्वे ईशानाश्रितं दक्षिणाशामुखमेव प्रतिष्ठाप्यमिति ॥२॥ इति श्रीनिर्वाणकलिकाभिधानायां प्रतिष्ठापद्धती श्रीमजिनादीनां वर्णादिविधिः॥ ॥ अथ प्रशस्तिः ॥ श्रीविद्याधरवंशभूषणमणिः प्रख्यातनामा भुवि । श्रीमत्सङ्गमसिंह इत्यधिपतिः श्वेताम्बराणामभूत् ॥ शिष्यस्तस्य बभूव मण्डनगणिर्योवाचनाचार्य इत्युच्चैः पूज्यपदं गुणैर्गुणवतामग्रेसरः प्राप्तवान् ॥१॥क्षान्तः क्षेत्रं गुणमणिनिधिस्तस्य पाद लिप्तसरिर्जातः शिष्यो निरुपमयशापूरिताशावकाशः॥ विन्यस्तेयं निपुणमनसा तेन सिद्धान्तमन्त्राण्यालोच्यैषा विधिमविदुषां पद्धतिर्बोधिहेतोः॥२॥शुभमस्तु ॥ सं०१८५२ मिति कार्तिकशुक्लपूर्णिमायां लिखितमिदम् ॥ Jan Education a l For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138