Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai

View full book text
Previous | Next

Page 133
________________ यहाणां निर्वाण- श्यामवर्ण पद्मवाहनमुरगपाणिं चेति ॥९॥ तथा ब्रह्माणं धवलवणं हंसवाहनं कमण्डलुपाणि चेति ॥ १०॥8॥ कलिका. में इति दिक्पालदशकम् ॥ ॥ अथ ग्रहाः॥ PI तत्रादित्यं हिङ्गुलवर्णमूर्ध्वस्थितं द्विभुजं कमलपाणिं चेति ॥ १॥ तथा सोमं श्वेतवर्ण द्विभुजं दक्षिणे अक्ष सूत्रं वामे कुण्डिका चेति ॥२॥ तथाङ्गारकं रक्तवर्ण द्विभुजं दक्षिणेऽक्षसूत्रं वामे कुण्डिकां चेति ॥३॥ दतथा बुधं पीतवर्ण द्विभुजं अक्षसूत्रकुण्डिकापाणिं चेति ॥४॥ तथा सुरगुरुं पीतवर्ण द्विभुजं अक्षसूत्रकु ण्डिकापाणि चेति ॥५॥ तथा शुक्रं श्वेतवर्ण द्विभुजं अक्षसूत्रकमण्डलुपाणिं चेति ॥६॥ तथा शनैश्चरमीषत्कृष्णं द्विभुजं लम्बकृर्च किश्चित्पीतं द्विभुजमक्षमालाकमण्डलुयुक्तपाणिं चेति ॥७॥ तथा राहमतिकृष्णवर्ण अर्धकायरहितं द्विभुजमर्घमुद्रान्वितपाणिं चेति ॥ ८॥ तथा केतुं धूम्रवर्ण विभुजमक्षसूत्रकुण्डिकान्वितपाणिं चेति ॥९॥ इति ग्रहनवकम् ॥ तथा ब्रह्मशान्ति पिङ्गवर्ण दंष्ट्राकरालं जटामुकुटमण्डितं पादुकारूढं भद्रासन स्थितमुपवीतालङ्कतस्कन्धं चतुर्भुजं अक्षसूत्रदण्डकान्वितदक्षिणपाणिं कुण्डिकाछत्रालङ्कृतवामपाणिं चेति ॥१॥ तथा क्षेत्रपालं क्षेत्रानुरूपनामानं श्यामवर्ण बर्बरकेशमावृत्तपिङ्गनयनं विकृतदंष्ट्रं पादुकाधिरूढं नग्नं कामचारिणं षट्भुजं मुद्गरपाशडमरुकान्वितदक्षिणपाणि श्वानाङ्कुशगेडिकायुक्तवामपाणिं श्रीमदभगवतो SISUSTUSTECTOSSSSSSS Jan Education in For Private & Personal Use Only M aw.jainelibrary.org

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138