Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai
View full book text
________________
निर्वाणकलिका.
॥२६॥
यो। तद्देसपूयणम्मि वि देवयपूयाइ नाएण ॥५॥ आसन्नसिद्धियाणं लिंगमिणं जिणवरेहिं पन्नतं । समि बिम्बप्रति. चेव पूया सामन्नेणं गुणनिहिम्मि ॥ ६॥ एसा य महादाणं एसच्चिय होइ भावजन्नत्ति । एसो गिहत्थसारो एसचिय सम्पयामूलम् ॥ ७॥ एईए फलं एयं परमं निवाणमेव नियमेण । सुरनरसुहाई अणुसंगियाइं इह किसिपलालं व॥८॥ कयमत्थपसंगणं उत्तरकालोइयं इयलिम्पि । अणुरूपं कायवं तित्थुन्नइकारगं नियमा॥९॥ जइओ जणोवयारो विसेसओ णवरसयणवग्गम्मि । साहम्मियवग्गम्मि य एयं खलु परमवच्छल्लम् ॥१०॥ तदनन्तरमष्टाहिका देशकालकार्यवशाध्यहिका वा नियमतः कर्तव्येति ॥ तथाचोक्तम् ॥ अट्टाहिया य महिमा सम्मं अणुबन्धसाहिया केइ । अहवा तिन्नि य दियहे निओगओ चेव कायवा ॥११॥ तदनु तथाविधकार्यवशात् । ज्ञातेन ॥ ५ ॥ आसन्नसिद्धिकानां लिङ्गमिदं जिनवरैः प्रज्ञप्तम् । सङ्के चैव पूजा सामान्येन गुणनिधौ ॥ ६ ॥ एषा |च महादानं एषा चैव भवति भावयज्ञ इति । एष गृहस्थसारः एषापि च सम्पदामूलम् ॥७॥ अस्याः फलं एतत् परमं निर्वाणमेव नियमेन ।। सुरनरसुखानि आनुषङ्गिकाणि इह कृषिपलालमिव ॥ ८ ॥ कृतमर्थप्रसङ्गेण उत्तरकालोदितं इदानीमपि । अनुरूपं कर्तव्यं तीर्थोन्नतिकारकं नियमात् ॥ ९ ॥ जनितो जनोपकारः विशेषतः नवरं स्वजनवर्गे । साधर्मिकवर्गे च एतत् खलु परमवात्सल्यम् ।। १०॥
१ कारणं इति ग. पाठः। २ अष्टाहिका च महिमा सम्यग् अनुबन्धसाधिका केचित् । अथवा बीन् च दिवसान नियोगतश्चैव कर्तव्या ॥ ११॥ .
____Jain Educationa
l
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138