Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai
View full book text
________________
प्रथमदिने तृतीयदिने वा विशेषपूजां विधाय लोकपालान् सम्पूज्य सुवासिनीमङ्गलपूर्वकं । ॐहूं धूं वीं सः । इत्यनेन मन्त्रेण प्रतिसरोन्मोचनकं कृत्वा नन्दावर्तसंनिधौ गत्वा विसर्जनार्थमर्घ दत्वा भोगाङ्गानि पूर्वोक्तन्यायेन संहृत्य देवे संयोज्य संहारमुद्रया स्वस्थानं गच्छ गच्छ इत्यनेन मन्त्रेण पूजां द्वादशान्तमानीय शिरस्यारोप्य पूरकेण सापेक्षं क्षमखेति हृत्कमले विसर्जयेत् ॥ उक्तंच । अहाहियावसाणे पडिस्सरोमुयणमेव कायच्वं । भूयबलिदीणदाणं एत्थंपि ससत्तिओ कुजा ॥१॥ ततो घृतदुग्धदध्यादिभिः स्नानं विधाय अष्टोत्तरशतेन वारकाणां लापयेत् । ततो मासं प्रति द्वादश स्नपनानि कृत्वा पूर्ण संवत्सरे अष्टाहिकापूर्विकां विशेषपूजां विधाय दीर्घायुग्रन्थिं निबन्धयेदित्येवमुत्तरोत्तरं विशेषपूजादिकं निःश्रेयसार्थिना सर्वदैवावहितेन कर्तव्यमिति । इय सत्तिविहवसत्ताणुसारओ वणिया पइहाउ । विहवाभावासत्तीए असहभावो इयं कुज्जा ॥१॥ पुहइमयं पिहु अट्टमेत्तयं तणकुडाए विसुओ य । सुइभूओ जिणबिंब ठविज इमिणा विहाणेण ॥२॥ संसारविरागमणो गरहानिंदाजुगुच्छियप्पाणो । काऊण भावमंगल पंचनमुक्काररूवं तु ॥३॥ १क्षु अन्यत्रपुस्तके । २अष्टाहिकावसाने प्रतिसरोन्मोचनमेव कर्तव्यं भूतबलिदीनदानं अत्रापि स्वशक्तितः कुर्यात् ।। ३देवदाणमित्यन्यत्रपुस्तके ।
४ इति शक्तिविभवसत्त्वानुसारतो वर्णिता प्रतिष्ठा तु । विभवाभावाशक्त्या अशठभाव इमां कुर्यात् ॥१॥ पृथ्वीमयं पृथु अङ्गुष्ठमात्रकं तृणकुट्यां विश्रुतश्च । शुचिभूतो जिनबिम्ब स्थापयेत् अनेन विधानेन ॥२॥ संसारविरागमना गर्दा निन्दाजुगुप्सितात्मा । कृत्वा भावमङ्गलं पञ्चनमस्काररूपं तु ॥३॥
NACAAAAAACACACA
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138