Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai

View full book text
Previous | Next

Page 112
________________ यथावत् विज्ञायाभ्यस्य चाभिमानादिरहितेनार्येण प्रतिष्ठादिकं कर्तव्यमन्यथाकरणे भवपातः । तथाचोक्तम् । अवियाणी उणियविहिं जिणबिंबं जो ठवेइ मूढमणो। अहिमाणलोहजुत्तो निवडइ संसारजलहिम्मि ॥१॥ सरस्वत्यादिप्रतिमानां च पूर्ववत् मण्डलादिकं कर्म कृत्वा खेन खेन मत्रेण प्रतिष्ठा कर्तव्येति । तत्र तासां । प्रतिष्ठादिमन्त्राः। ॐखूनमः। ॐ ह्रीं हं ह्रीं नमः । ॐ जये श्रीं हूँ सुभद्रेई वाहाँ । समस्तवैयावृत्यादीनामधिवासनाप्रतिष्ठासौभाग्यमन्त्रः । इदानीं विवरणे ॐई ह्रीं श्रीं ह्रीं इं सरस्वति अवतर २ तिष्ठ २ स्वाहा । ॐ ह्रीं| माणिभद्रयक्ष अवतर २ तिष्ठ २ वाहा। ॐ ह्रीं वं ब्रह्मणे शान्ति अवतर २ तिष्ठ २ खाहा। ॐ ह्रीं अं अम्बिके । अवतर रतिष्ठ २ स्वाहा॥इति बिम्बप्रतिष्ठा तृतीया॥॥अथ हृत्प्रतिष्ठाविधिः। तत्र पूर्ववत् मण्डपप्रवेशं विधायोत्तरवेदिकायां यथाविभवतो हेममयं पुरुषं संनिधाय पूर्ववत् संस्लाप्य चन्दनादिना विलिप्य वस्त्रैः संछाद्य निवासमण्डपं समानीय वेदिकायां संस्थाप्य जिनाज्ञया ययाधितं द्वादशान्तात् समानीय तदनु । ॐ ह्रां आत्मन् त्वया जिनाज्ञया अत्र शरीरे संस्थातव्यमिति रेचकेन विन्यस्य कलाविद्यारागप्रभृतिवुद्धिअहङ्कारमनाश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाक्पाणिपादपायूपस्थशब्दस्पर्शरूपरसगन्धाकाशवायुतेजोजलपृथ्वीलक्षणं साधि-18 पानधिवाहिकं देहं विन्यस्य ॥ तद्यथा ॐ ह्रां कलायै नमः। ॐ ह्रां कलाधिपतये नमः । ॐ कलाधिपास्य १ आचार्येण इति पाठान्तरम् । २ ॐखं ही हूं ह्रीं नमः । ॐ जये श्रीं ह्रीं सुभद्रे इँ स्वाहा इत्यन्यत्र । * अविज्ञानी न्यूनविधिं जिनबिम्बं यः स्थापयति मूढमनाः । अभिमानलोभयुक्तो निपतति संसारजलधौ ।। Jan Education Internet For Private & Personal Use Only S ww.jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138