Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai

View full book text
Previous | Next

Page 111
________________ निर्वाण- कलिका ॥२७॥ HARSAMPURUSHOROSCOLOR कासस्स य कुसुमेहिं पुण्हउ (सुरहि ) सुरहिकुसुमविरहंमि । कारिज पइडं परमभत्तिबहुमाणसंजुत्तो॥ ४॥बिम्बपति. कलसाईणमभावे विरहे तह सेसमङ्गलाणं च । पञ्चनमुक्कारो चिय भावोत्तममंगलं नियमा ॥ ५ ॥ पज्जत्तमिणे णियमा मायालोहेहिं विप्पमुक्कस्स । पञ्चनमोक्कारेणं जं कीरइ मंगलाईयं ॥ ६॥ सव्वत्थ भावमा इल-पञ्चनमोक्कारपुध्विया किरिया । कायवा जिणबिंबाण सवभावेण सुपइठा ॥७॥ मणिकयसुवन्नरीरीपडिम पाहाणणिम्मिए भुवणे । जो ठवइ भत्तिजुत्तो तस्स दुहं नैव कइयावि ॥८॥ इय सामन्नपइट्ठा-विहाणमेयं समासओ भणियं । इण्हि भणिमो लिप्पाइयाण अचलाण पडिमाणं ॥९॥ ॥तत्र पूर्ववत् भूतबलिं दत्वा । चैत्यवन्दनादिकं कर्म निवर्तयित्वा शुद्धदर्पणमानीय प्रतिमाभिमुखं लानमण्डपपीठिकायां प्रतिमावदादर्शप्रतिबिम्बितां शान्ताकृतिमभिषिच्य शेषं पूर्वविधिना निखिलमपि कर्म कर्तव्यमिति । एवमनेन विधिना* १ काशस्य च कुसुमैः पुण्यस्तु सुरभि सुरभिकुसुमविरहे । कारयेत् प्रतिष्ठा परमभक्तिबहुमानसंयुक्तः ॥ ४ ॥ कलशादीनामभावे बिरहे तथा शेषमङ्गलानां च । पञ्चनमस्कारश्चैव भावोत्तममङ्गलं नियमात् ॥ ५ ॥ पर्याप्तमस्मिन् नियमात् मायालोभैविप्रमुक्तस्य । पञ्चनमस्कारेण यत् करोति मङ्गलादिकम् ॥ ६ ॥ सर्वत्र भावमङ्गलपश्चनमस्कारपूर्विका क्रिया । कर्तव्या जिनबिम्बानां सर्वभावेण सुप्रतिष्ठा ॥ ७ ॥ ॥२७॥ मणिकट(काष्ट)सवर्णरीतिप्रतिमा पाषाणनिर्मिते भुवने । यः स्थापयति भक्तियुक्तस्तस्य दुःखं नैव कदापि ॥ ८ ॥ इति सामान्यप्रतिष्ठाविधानमेतत् समासतो भणितम् । इदानी भणामो लेपादिकानां अचलानां प्रतिमानाम् ॥ ९ ॥ २ पुण्ह ॐ इति पाठान्तरम् । कचिन पुण्ह ॐ सुरहि सुरहि इति पाठो दृश्यते । Jain Education inter 12 For Private & Personal Use Only Twww.jainelibrary.org

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138