Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai
View full book text
________________
CASE-
E
ण दहाणं तह महानईणं व जह य सुपइट्टा । आकालगीतहेसा वि होउ निच्चन्तु सुपइहा॥८॥जम्बुद्दीवाईणंदीवसमुद्दाणं सबकालंमि । जह एयाण पइहा सुपइट्ठा होउ तह एसा ॥९॥ धम्माधम्मागासत्थिकायमइयस्स
सबलोयस्स । जह सासया पइट्टा एसावि तहेव सुपइहा ॥१०॥ पञ्चण्हवि सुपइट्ठा परमेट्ठीणं जहा सुए दाभणिया । नियया अणाइ णिहणा तह एसा होउ सुपइट्ठा ॥११॥ तह पवयणस्स गमभंगहेउनयनीइकालकलि-*
यस्स । जह एयस्स पइट्ठा निच्चा तह होउ एसावि ॥१२॥ तह संघनराहिवजणवयाण रजस्स तहय ठाणस्स। गोट्ठीए सबकालंपि सासया होउ सुपइट्टा ॥ १३ ॥ इय एसा सुपइट्टा गुरुदेवजईहि तह य भविएहिं । निउणं, पुट्ठा सङ्केण चेव कप्पट्टिआ होइ ॥१४॥ सोउं मङ्गलसदं सउणं ति जहेव इह सिद्धत्ति । एत्थंपि तहा सम्म आकालगीतहेषापि भवतु नित्यं तु सुप्रतिष्ठा ।। ८ ।। जम्बुद्वीपादीनां द्वीपसमुद्राणां सर्वकाले । यथा एषां प्रतिष्ठा सुप्रतिष्ठा भवतु तथा एषा ॥ ९॥ धर्माधर्माकाशास्तिकायमयस्यास्य सर्वलोकस्य । यथा शाश्वता प्रतिष्ठा एषापि तथैव सुप्रतिष्ठा ।।१०॥ पञ्चानामपि सुप्रतिष्ठा परमेष्टीनां यथा श्रुते भणिता । नियता अनादिनिधना तथा एषा भवतु सुप्रतिष्ठा ॥ ११ ॥ तथा प्रवचनस्य गमभङ्गहेतुनयनीतिकालक|लितस्य । यथा एतस्य प्रतिष्ठा नित्या तथा भवतु एषापि ॥ १२ ॥ तथा सङ्घनराधिपजनपदानां राज्यस्य तथैव स्थानस्य । गोष्ठ्याः
सर्वकालमपि शाश्वता भवतु सुप्रतिष्ठा ॥ १३ ॥ इति एषा सुप्रतिष्ठा गुरुदेवयतिभिः तथाच भविकैः । निपुणं पुष्टा सवेन चैव कल्पस्थिता 18 भवति ॥ १४ ॥ श्रुत्वा मङ्गलशब्दं शकुनं इति यथैव इष्टं सिध्यति । अत्रापि तथा समं ज्ञातव्यं बुद्धिमद्भिः ॥१५॥
१ सबढविमाणाणं उट्रेलोयंमि जय सुपइहा। आचन्दसूरियं तह होइ इमा सुपइट्टत्ति इत्यधिकम् । २ सउणि इति पाठान्तरम् । नि.क.५
३ सिद्धित्ति इति श्रीहरिभद्रकृताष्टमपञ्चाशके।
XAXCARE
Jan Education intern
al
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138