Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai

View full book text
Previous | Next

Page 105
________________ 69-565 निर्वाण- पुष्पगन्धादिमिश्रस्य सप्तधान्यकस्य प्रक्षेपं कुर्यात् । उक्तं च । वन्दितुं चेड्याई इमाई तो सरभसं पढेजा। बिम्बप्रति. कलिका. सुमङ्गलसाराइंतहा थिरत्तसारेण सिद्धाइं ॥१॥ तद्यथा । जह सिद्धाण पइट्ठा तिलोयचूडामणिम्मि सिद्धिपए। आचन्दसूरियं तह होइ इमा सुप्पइट्टत्ति ॥२॥ गेविजगकप्पाणं सुपइट्टा वपिणया जहा समए । आचन्दसूरियं ॥२४॥ तह होइ इमा सुप्पइट्टत्ति ॥ ३ ॥ जह मेरुस्स पईट्ठा असेससेलाणमज्झयारम्मि । आचन्दसूरियं तह होइन Vइमा सुप्पइट्टत्ति ॥ ४॥ कुलपव्वयाणवक्खारवट्टवेयहदीहियाणं च । कूडाण जमगकंचणवित्तविचित्ताइयाणं च । ॥५॥ अञ्जणगरुयगकुण्डलमाणुसइसुयारमाइयाणं च । सेलाण जह पइट्टा तह एसा होइ सुपइहा ॥६॥ जह लवणस्स पइट्टा असेसजलहीण मज्झयारम्मि । आचन्दसूरियं तह होइ इमा सुप्पइत्ति ॥७॥ कुण्डा १ वन्दित्वा चैत्यानि इमानि ततः सरभसं पठेत् । सुमङ्गलसाराणि तथा स्थिरत्वसारेण सिद्धानि ॥ १॥ यथा सिद्धानां प्रतिष्ठा त्रिलोकचूडामणौ सिद्धिपदे । आचन्द्रसूर्य तथा भवति इमा सुप्रतिष्ठा इति ॥ २ ॥ अवेयककल्पानां सुप्रतिष्ठा वर्णिता यथा समये। आचन्द्रसूर्य तथा भवति इमा सुप्रतिष्ठा इति ॥३॥ यथा मेरोः प्रतिष्ठा अशेषशैलानां मध्ये (मध्यकारे)। आचन्द्रसूर्य तथा भवति इमान सुप्रतिष्ठा इति ॥ ४ ॥ कुलपर्वतानां वक्षस्कारवृत्तवैताढ्यदीर्घिकाणां च । कूटानां यमलकांचनवित्तविचित्रादिकानां च ॥ ५॥ अञ्जन-* | ॥२४॥ रुचककुण्डलमानुषोत्तरइपुकारआदिकानाम् । शैलानां यथा प्रतिष्ठा तथा एषा भवति सुप्रतिष्ठा ॥६॥ यथा लवणस्य प्रतिष्ठा अशेषजलधीनां मध्ये (मध्यकारे)। आचन्द्रसूर्य तथा भवति इमा सुप्रतिष्ठा इति ॥ ७॥ कुण्डानों द्रहाणां तथा महानदीनां च यथा सुप्रतिष्ठा ।।द २ पइट्ठो इति क. पाठः । AAAAAAAACC Jan Education in a nal For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138