Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai
View full book text
________________
SANSAR
६ विति । ॐनमो भगवओ उसभसामिस्स पढमतित्थयरस्स सिज्झउमे भगवई महाविजा जेण सवेण इंदेण|
सबदेवसमुदयेण मेरुम्मि सबोसहीहिं सवे जिणा अहिसित्ता तेण सत्वेण अहिवासयामि सुब्वयं दद्वयं सिद्धं बुद्धं सम्मंदसणमणुपत्तंहिरि हिरि सिरि सिरि मिरि मिरि गुरु गुरु अमले अमले विमले विमले सुविमले सुविमले मोक्खमग्गमणुपत्ते स्वाहा । अहवा ॐनमो खीरासवलद्धीणं ॐनमो महुआसवलद्धीणं ॐनमो संभिण्णसोइणं ॐनमो पयाणुसारीणं ॐनमो कुट्टबुद्धीणं जमियं विजं पउंजामि सा मे विजा पसिज्झउंॐकंक्षः स्वाहा। अधिवासने विद्ये ॥ ॐनमो वग्गु २ निवग्गु र सुमिणे सोमणसे महुमहुरे जयंते अपराजिए स्वाहा ॥ सौभाग्यविद्या ॥ अनन्तरमाचार्यः सौभाग्यमन्त्रेण सप्तवारान् परिजप्य कङ्कणं मदनफलं यवमालिकां च निबन्धयेत् ॥ तदनु क्षमाप्तेजोवाय्वाकाशपादपाणिपायुउपस्थवाघाणजिह्वाचक्षुस्त्वक्श्रोत्रमनःप्रभृतीनि तत्त्वानि संस्थाप्य अनन्तरमारोग्यकान्तिसौरभ्यप्रस्वेदरहिततत्वममुक्मांसयोःशुभ्रत्वं आहारनीहारयोरदृश्यत्वं नि:श्वाससुगन्धतेति सहजगुणकदम्बकं विन्यसेत् । ॐनमो विश्वरूपाय अर्हते केवलज्ञानदर्शनधराय हूं ह्रौं सः सहजगुणान् जिनेशे स्थापयामि स्वाहा ॥ सहजगुणस्थापनमन्त्रः॥ ततो मन्त्रजप्तवाससाच्छादयेत् । तथाचागमः । सदसनवधवलवत्थेण छाइउं वासपुप्फधूपेणं। अहिवासिज तिन्नि वाराओसूरिणो सूरिमन्तेण ॥१॥ ततश्च पुष्पा
१ कुरुकुरु इति ग. अधिकम् । २ पसीयउ इत्यन्यत्र । ३ सुमणे इत्यन्यकल्पेषु । ४ सदशनवधवलवस्त्रेण छादयित्वा वासपुष्पधूपेन । * अधिवासचेयुः त्रीणि वाराणि सूरयः सूरिमन्त्रेण ॥ १ ॥
Jain Education Internal
For Private & Personal Use Only
Wilaw.jainelibrary.org

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138