Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai
View full book text
________________
निर्वाणकलिका.
॥ १३ ॥
Jain Education Inter
स्थाप्य धर्मादिचतुष्कं अधर्मादिचतुष्कं च शिलानामधिष्ठायकत्वेन विन्यस्य विशेषतः पूजां विधाय ततः संघादिकं पूजयेदिति । पादकास्ते तु संकल्पाः प्रासादस्य तु देशिकैः । सिद्धशक्तिं तु संयोज्य व्योमप्रासादमध्यगाम् ॥ इति पादप्रतिष्ठा प्रथमा ॥
॥ अथ द्वारप्रतिष्ठाविधिः ॥
तत्र पूर्ववत् द्रव्यवातमाहृत्य द्वारपालपूजादिकं कर्म कृत्वा द्वाराङ्गानि कषायादिभिः संस्नाप्य रक्तयुगया| संछाद्य मण्डपमध्ये वेदिकायामारोप्य अघ औदुम्बर आयान्तं क्ष्माप्तेजोवाताकाशगन्धरसस्पर्शशब्दोपस्थ| पायुपादपाणिवाकप्राणजिह्वाचक्षुस्त्वक्श्रोत्रमनोहङ्कारवुद्धिरागविद्या कला नियतिकालमायेति तत्र व्रातमारोप्य गन्धपुष्पाक्षतादिभिः सम्पूज्य स्वमत्रेणाधिवास्य द्वारदेशे वास्तुं सम्पूज्य रत्नादिपञ्चकं विन्यस्य प्रणवासनं | दत्त्वा सूरिः स्वमत्रेण लग्नवेलायां द्वारं विन्यस्य यवसिद्धार्थक क्रान्ताऋद्धिवृद्ध्यमृत मोहनागोशृङ्गमृद्वरोत्पलकु| ष्ठतिलाभिषवलक्ष्मणारोचनासह देवीदधिदूर्वेति द्रव्यसमूहं विचित्रकार्पटे बद्धा ऊर्ध्वोदुम्बरे यक्षेशश्रियं चात्मनो | दक्षिणवामशाखयोः कालगङ्गे महाकालयमुने विन्यस्येदिति देवताषट्कं जिनाज्ञया संनिरोध्य दूर्वादध्यक्षतादिभिः सम्पूजयेत् । पूर्ववत् शान्तिबलिं दत्वा भगवन्तं सम्पूज्य सङ्घं प्रपूजयेत् ॥ इति द्वारप्रतिष्ठा द्वितीया ॥ १ कान्ता इति ग. पाठः । २ सहदेवा इति ख. पाठः । ३ दूर्वाक्षतादिभिः इति ख. पाठः ।
For Private & Personal Use Only
द्वारप्रति.
॥ १३ ॥
www.jainelibrary.org

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138