Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai
View full book text
________________
निर्वाण- कलिका.
मायां विलिखेत् । तदनुॐहूं झू फुट् किरिटि किरिटि घातय घातय परविघ्नानास्फोटयास्फोटय सहस्रखण्डान् बिम्बप्रति. कुरु कुरु परमुद्रां छिन्द छिन्द परमन्त्रान् भिन्द भिन्दक्षः फट् स्वाहेत्यनेन श्वेतसर्षपान परिक्षिप्य दिग्बन्धाय पूर्वादिकाष्टासु विनिक्षिप्य तदनु चाचार्यश्चतुरः कलशान गालिताम्भसा प्रपूर्य पुष्पाक्षतादिभिः सम्पूज्य मन्त्ररालभ्य स्थपतिं च वस्त्रालङ्कारताम्बूलादिना संपूज्य मुद्रितं कलशं समर्प्य शेषांश्चन्द्रादीनांसमर्थेष्टांशसमये सूत्रधारकलशपुरःसरां प्रतिमां लापयेत् । इति प्रथमं कलशलानम् ॥ ततःसप्तधान्यरत्नमृत्तिकाकषायौषधिअष्टवर्गसौषधिपञ्चामृतगन्धवासचन्दनकुङ्कुमकर्पूरतीर्थोदकादियुक्तः खस्खमुद्राभिमन्त्रितैः कुम्भैः स्नापयेदिति ॥ अत्र लानमन्त्राः। ॐनमो यः सर्वशरीरावस्थिते महाभूते आठजलं गृह गृह वाहेति प्रथमलानषदस्यायं मन्त्रः। ॐनमो यः सर्वशरीरावस्थिते पृथु विपृथु विपृथु गन्धं गृह गृह्ण खाहेत्यष्टवर्गादिस्नानसमूहस्यायं मन्त्रः। ॐनमो यः सर्वशरीरावस्थिते मेदिनि पुरु पुरु पुष्पवति पुष्पं गृह्ण गृह स्वाहेति समस्तस्नानानां पुष्पमन्त्रोऽयम् । ॐनमो यः सर्वशरीरावस्थिते दह दह महाभूते तेजोधिपतये धूपं गृह गृह स्वाहेति समस्तस्नानानां धूपमन्त्रोऽयम् । तदेवमाकारशुद्धिं विधाय परमेष्ठिमुद्रया प्रतिमायां भगवन्तमावाहयेत् । ॐनमोऽहत्परमेश्वराय चतुर्मुखपरमेष्टिने त्रैलोक्यनताय अष्टदिकमारीपरिपूजिताय देवाधिदेवाय दिव्यशरीराय त्रैलोक्यमहिताय आगच्छ आगच्छ वाहा। ततोऽभिमत्रितचन्दनेन प्रतिमां सर्वाङ्गां समालिप्य अञ्जलिमुद्रया पुष्पाण्यधिरोप्य धृपं चोराह्य वासान् प्रक्षिप्य र
१ आगच्छ २ इत्यन्यत्र । २ समालभ्या क. ख. पाठः ।
Jan Education Inter
For Private & Personal Use Only
Twww.jainelibrary.org

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138