Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai
View full book text
________________
निर्वाणकलिका.
॥ १६ ॥
Jain Education Internati
त्रा क्षः फुट् चतुःकोणेषु पद्मासनानि समारोप्य पद्मपिधानांश्चतुरो मङ्गलकलशान् लिखित्वा बाह्ये वायुभवनं | दद्यात् । इत्येतत्सर्वं कर्पूरगोरोचनामृगमदमिश्रेण कुङ्कुमरसेन काञ्चनतूलिकया सन्मण्डलं विलिखेत् । तदनु तन्म|ध्यकर्णिकायां भगवन्तमावाह्य पुष्पाक्षतचन्दनादिभिः सम्पूज्य पूर्वपश्चिमदक्षिणोत्तरासु सिद्धादिचतुष्कं आनेयनैर्ऋतवायव्यैशानेषु ज्ञानादिचतुष्कं च पूजयेत्। ततो दक्षिणभागे देवस्य शक्रश्रुतदेवते उत्तरतश्चेशानशान्तिदेवते सम्पूज्य केसरेषु मातृगणं प्रणवादिनमोन्तं सम्पूजयेत् । तदनु पत्रेषु जयादिदेवताचतुष्टयमाग्नेयादिषु जम्भादिदेवतागणं बहिश्चतुर्विंशत्यजपत्रेषु लोकान्तिकदेवतागणं अनन्तरषोडशपत्रेषु विद्याषोडशकमभ्यर्च्य । उपरितनपद्मद्वये क्रमेण वैमानिकदेवान् सदेवीकान् दिक्पालांश्च सम्पूज्य ततो द्वादशगणादिकमशेषमपि देवतागणं | मण्डलध्वजतोरणादिकं च पुष्पाक्षतादिभिरभ्यर्चयेत् । तथाचोक्तम् । भज्झे य नसेयवं नन्दावज्जं जवं कुसं सुमणम् । | तस्सोवरि हविज्जा पडिमा देवस्स इत्था (च्छा) ए ॥१॥ मज्झे निरञ्जण जिणो पुंधावरदाहिणोत्तरदिसासु । तह सिद्धसुरुवज्झायसाह्रसुति (इ?) रयणतियनासो ॥ २॥ केसरनिलये तह मायरो य मरुदेवि विजय सेणाँय । सिद्धत्था तह १ शक्तत इति क. पाठः । २ उपरिपद्म इति क. पाठः । ३ पुवेवर इति ग पाठः । ४ विजयमाणाय इति क. पाठः । मध्येच न्यासवितव्यं नन्दा ( वर्त ) व यवमङ्कुशं सुमनः । तस्योपरि स्थापयेत् प्रतिमां देवस्य इच्छायाः ॥ १ ॥ मध्ये निरञ्जनजिनः पूर्वापरदक्षिणोत्तर दिशासु । तथा सिद्धसूर्युपाध्यायसाधुशुचिरत्नत्रयन्यासः || २ || केसर निलये तथा मातरश्च मरुदेवी विजया सेना च । सिद्धार्था तथा मङ्गला सुसीमा पृथ्वी च लक्ष्मणा ॥ ३ ॥
*
For Private & Personal Use Only
बिम्बप्रति.
॥ १६ ॥
www.jainelibrary.org

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138