Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai

View full book text
Previous | Next

Page 90
________________ ORDERBARUGC-CGAR मङ्गलसुसीमपुहवीयलक्खणया ॥३॥ रामा नन्दा विण्हूँ जयसामा सुजसे सुधयों अइरौं । सिरिदेवीर्य पहावइ तत्तो पउमावई वप्पी ॥४॥ सिर्व वम्मी तिसंलाविय मायाए नामरूवा उ। ॐनमो पुवं अन्ते साह त्ति तओ य वत्तवम् ॥५॥ लोयंतियदेवाणं तत्तो चउवीसपरिगणो नमिउं । सगमंतेहिं विहिणा सोलसविजागणोय तओ॥६॥ पुव्वोत्तराई(सु)रोहिणीपन्नत्ती वजसंकला तह य । वजंकुशीय अप्पंडिचक्का तह पुरिसदत्ता य ॥७॥ काली य महाकाली गौरी गंन्धारी जालमालाय । माणवि वैइरोहाऽच्छुत्ता माणसि महामाणसी चेव ॥ ८॥ वेमाणिया य देश तओ य चउन्विहा सदेवीया । इंदाइ दिसाइवई नसेज नियएहिं मंतेहिं ॥ ९॥ ४ दारे य ठाई सोमो यमवरुणोय तह कुबेरोय । हत्थेसुं यं रइउं धणुदण्डपासगयगाहिणो तहय ॥१०॥ रामा नन्दा विष्णुर्जया श्यामा सुयशाः सुव्रता अचिरा । श्री देवी च प्रभावती ततः पद्मावती वा ॥ ४ ॥ शिवा वामा त्रिशलापि च मातृणां नामरूपापि तु । ॐनमः पूर्व अन्ते स्वाहेति ततश्च वक्तव्यम् ॥ ५ ॥ लोकान्तिकदेवानां ततश्चतुर्विशतिपरिगणं नत्वा । स्वमत्रैर्विधिना षोडशविद्यागणश्च ततः ॥ ६ ॥ पूर्वोत्तरादिपु रोहिणी प्रज्ञप्तिर्वशृङ्खला तथाच । वज्राङ्कुशी च अप्रतिचक्रा तथा पुरुषदत्ता च ॥ ७ ॥ काली च महाकाली गौरी गन्धारी ज्वालामाला च । मानवी वैरोट्या अच्छुप्ता मानसी महामानसी चैव ॥ ८॥ वैमानिकाश्च देवास्ततश्च चतुर्विधाः सदेवीकाः । इन्द्रादिदिशाधिपतीन्यसेत् निजैर्मवैः ॥ ९॥ द्वारे च तिष्ठति सोमः यमो वरुणश्च तथा कुबेरश्वा । हस्तेषु च रचयित्वा धनुर्दण्डपाशगदाग्राहिणस्तथाच ॥१०॥१वर इति प्रत्यन्तरे पाठः। Jan Education in For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138