Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai

View full book text
Previous | Next

Page 85
________________ निर्वाण कलिका. बिम्बप्रति. ॥१४॥ SCEREMONSORGASCAMECCAGROCE ऋद्धिवृद्धियतं कङ्कणं यवमालिकातकुका शिलागोरोचनाश्वेतसर्षपासितयुगाद्वयं पट्टाच्छादनं पटलकानि घण्टा: धूपदहनकानि रजतवहिकां सुवर्णशलाकां कांस्यवदिकां आदर्शः नालिकेरबीजपूरककदलकनारङ्गाम्रजम्बूकूष्माण्डवृन्ताकामलकबदरादिप्रशस्तफलवर्गः । पूगीफलनागवल्लीदलानि मातृपुटिकानां शतमष्टोत्तरम् । अखण्डतण्डुलानां सेतिका इक्षुयष्टिका पुष्पाणां चय इति प्रचुरमानीयोत्तमवेदिकायांकारकजातं विन्यस्य हस्तशतप्रमाणायां भुवि जीवरक्षादिनाक्षेत्रशुदि विद्ध्यात्। तथाचोक्तम् ॥काउं खेत्तविसुद्धिं मङ्गलकोउयजुयं मणभिरामम् । वत्थुजत्थ पइहा कायवावीयरायरस॥१॥इति तदनु पूर्ववत् मण्डपप्रदेशं विधाय ततो मङ्गलार्थमादौ चैत्यवन्दनं शान्त्यर्थं देवतानां च कायोत्सर्गाणि कृत्वा तदनु वेदिकायामुपविश्य ॐनमोअरिहंताणं नमो सिहाणं नमो आयरियाणं नमो उवज्झायाणं नमोलोएसवसाह्नणं ॐनमोसबोसहिपत्ताणं ॐनमोविजाहराणं ॐनमो आगासगामीणं ॐ कंक्षं नमः अशुचिः शुचिर्भवामि स्वाहेति पञ्चसप्तवारान् सुरभिमुद्रया शुचित्वापादनायात्मनि शुचिविद्या विन्यस्य श्रीमदर्हदादिमन्त्रैरात्मनो रक्षां कुर्यात् । तथाचागमः॥सुइविजाए सुइणा पंचंगाबद्धपरियरेण चिरा।। |निसिऊण जहाठाणं दिसि देवयमाइए सो॥१॥एवं सन्नद्धगत्तोय सुइ दक्खोजिइंदिओ। सियवस्थपाउरंगो पोस १ मालिकाशिला इति ग. पाठः । २ पट्टिका इति ग. पाठः। ३ कृत्वा क्षेत्रविशुद्धिं मङ्गलकौतुकयुतं मनोभिरामम् । वस्तु यत्र प्रतिष्ठा कर्तव्या वीतरागस्य ॥ १॥४ अशुचिं इति क. पाठः । ५ शुचिविद्यया शुचिना पंचंगाबद्धपरिकरेण चिरात् । न्यस्य यथास्थानं दिशि देवतादिकाः सर्वे ॥ १॥ एवं संनद्धगात्रश्च शुचिर्दक्षो जितेन्द्रियः । सितवस्त्रप्रावृताङ्गः पौषधिकः करोति च प्रतिष्ठाम् ॥ २॥ ॥१४॥ Jain Education Inter For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138