Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai
View full book text
________________
SAXCELECOMMISSURES
गुण्ठ्य सर्वकर्मसु नियोजयेत् । सर्वत्राप्याचमनादावनेनैव विधिना करशुद्धिं विदध्यात् । ततो भूतशुद्ध्यर्थं कर-18 कच्छपिकां बध्वा कृष्णरूपं वायु विरेच्य शुक्लेन दृतिवदात्मानमापूर्य संकुच्य पुनर्विरेच्य हृदये आत्मानमस्त्रकवचाभ्यां संरक्ष्य प्रथमपूरकार्धन पार्थिवधारणया अधोमुखनवपादपरूपं शरीरं संचिन्त्य, द्वितीयार्धेन वारुण्या पुष्पफलान्वितं संचिन्त्य, कुम्भकेनाग्नेय्यां शुष्कं दग्धं च रेचकार्धेन वायव्यां भस्मरूपमुद्धयाऽपरेण नाभस्या सुशुद्धं व्योम भावयेत्। यद्वा हृत्कण्ठतालुभ्रमध्यब्रह्मरन्धेषु हांहीं हूं ह्रौं हायथाक्रमबीजपञ्चकचिन्तनेन देहशुद्धिं विधाय, ॐविमलाय विमलचित्ताय वां वां क्ष्वी क्ष्वी अशुचिः शुचिर्भवामि वाहेति कुम्भमुद्रया लानं प्रकुयात् । तदनु ब्रह्मरन्ध्रललाटदक्षिणकर्णवामकर्णेषु तथा ललाटदक्षिणवामांसजानुद्वयेषु पूर्ववत् क्षित्यादीन् विन्यस्य ततश्चाकाशबीजं सान्तं बिन्दुगुरुकलान्वितं सविसर्ग च कृत्वा हृवदनललाटशिरःशिखांस्त्रेषु षड्डिधमपि विन्यस्यानन्तरं पादानुनाभिहन्मूर्धसु च पृथिव्यादिभूतपश्चकं पूर्वक्रमेण विन्यसेदित्यङ्गन्यासं कृत्वा, तदनु सिद्धमातृकाभङ्गया कुर्यात् । तत्र ॐकारं भूयुग्मे । न नासावंशे । माओष्ठयुग्मे । सि कर्णपाल्योः। द्धं ग्रीवायां। * अदक्षिणे शके आवामे । इदक्षिणनेने। ई वामे । उदक्षिणकर्णे। ऊवामे।दक्षिणकपोले।ऋवामेल दक्षिण
हनुनि । लुवामे।ए दक्षिणमुक्कभागे।ऐ वामे । ओअधोदन्तपङ्कौ। औऊध्वदन्तपङ्को। अंचिवुके। अनासान्तरे। कदक्षिणांसे।ख दक्षिणभुजे गदक्षिणमणिबन्धे।घ हस्ते। ङ हस्ताङ्गलिनखेषु। एवं चवर्ग वामबाही र दक्षिणक
१ रूपवायु इति क. पाठः । २ पा पां इति क. पाठः । ३ शिखांसेषु इति ग. पाठः ।
For Private & Personal Use Only
Jain Education Inteme
Twww.jainelibrary.org

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138