Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai
View full book text
________________
*%%C4%
निर्वाण- बहिर्दिक्षु विदिक्षु च स्थापयेत् । तत्रायत आनन्दः। नात्यायतः सुनन्दः। महाकुक्षिनन्दी। सुनाभिनन्दिव- आचार्याकलिका.धनः।हखनाभिःश्रीमुखः । नाभिमण्डली विजयः। सुनिर्घोषस्तारः । उच्चखनः सुतारश्चेति । कलशाश्व-मन्थर- भिषेकः
सुभद्रः। किञ्चिदुन्नतो विभद्रः । पृथुलोष्ठः सुदन्तः। इखोष्ठः पुष्पदन्तः। मन्थरग्रीवो जयः। शोभनग्रीवो विजयः इति मण्डलस्योत्तरे दुःखरं सदशाहतसितवस्त्रच्छन्नं भद्रासनं विन्यस्य तस्मिन् शिष्यं शङ्कतूर्यवीणावेणुस्वस्तिपुण्याहमङ्गलध्वनिभिः कृतमङ्गलं पूर्वद्वाराभिमुखं समुपवेश्य जातबीजशरावैश्चित्रमुखैर्गुणैरञ्जलिकारकै गैरभिन्नपुटकोकाभिर्निर्मुश्य वल्मीकाग्र-पर्वताग्र-नदीतीर-महानदीसंगम-कुशविल्वमूल-चतुपथ-दन्तिदन्त-गोशृङ्ग-एकवृक्षगृहीताभिमुद्भिः प्रथम, तदनु पञ्चामृतेन, ततो वासचन्दनपञ्चपल्लवकषायः सर्वगन्धैश्च संस्लाप्य प्रदक्षिणोपनीतैः पूर्वविन्यस्तकुम्भैराचार्यमन्त्रमनुस्मरन्नभिषिञ्चेत् । ततः स्नानवस्त्रं परित्यज्य शुक्ले वाससी परिधाय्याखण्डतण्डुलैः लापयेत् । तैश्च प्रवृद्धैः प्रवृद्धां समैः समां हीनैश्च हीनामुन्नातिं जानीयात्। तदनुभूलमण्डपवेदिकायां पञ्चवर्णेन रजसा रत्नकाञ्चनरजतमयप्राकारत्रयोपेतं गोपुर-चतुष्कालङ्कतं तोरण-ध्वज-पुष्करिणीपुष्प-प्राकारोपशोभितं समवसरणमालिख्य मध्ये च पद्मरागादिभिर्निर्मिते मृगाधिपासने चतुर्मुखमष्टप्रातिहार्योपेतं भगवन्तं संस्थाप्य वेदीयवारकवितानकपुष्पगृहादिकं पूर्ववत्कृत्वा शिष्यं र तत्रानीय सकलिकां विधाय मत्रैरालभ्य मुक्तपुष्पैः सम्पूज्यालङ्कारैरलङ्कत्याक्षतानाचार्यमन्त्रेणाभिमयानुय
१ स्यान्तरे इति ग. पाठः । २ सुनृदुःस्वरं इति क. ख. पाठः।
AA
Jain Education Internet
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138