Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai

View full book text
Previous | Next

Page 71
________________ A भिषेक:: निर्वाण- नोश्नीयात् ७। मद्यमांसादिकं न भक्षयेत् ८। गुरोराज्ञां न लवयेत् इति समयाचारांश्च तत्र मन्नतन्त्रकल्पा आचार्योकलिका. नदीक्षितान्न श्रावयेत् । नापि तत्पााल्लेखयेत् । अज्ञानस्वरूपं न दीक्षयेत् । त्रिर्द्विरेककालं वा भगवन्तं दि पूजयेत् । नमस्कारं च जपेत् । देवगुरुयतीनामनिवेद्य नाश्नीयात् । यथाशक्ति अतिथिदीनानाथकृपणेभ्योऽ-14 नादिकमनुकम्पया दद्यात् । पर्वसु विशेषपूजां गुरौ जिने च कुर्यात् । आचार्यादीन् सदा भजेत् । अष्टमीच४|तुर्दशीपञ्चदशीषु च स्त्रीलक्षुरकर्म वर्जयेत् चतुर्थमेकभक्तं वा कुर्यात् । कन्यायोनिं गोयोनि नग्नां प्रकटद स्तनी च स्त्रीं न पश्येत् । भीतत्रस्तावखिन्नविह्वलरोगिसमयज्ञजिनभक्तांश्च पालयेत् । देवद्रव्यं गुरुद्रव्यं । म भक्षयेत् । स्मशानचत्वरैकवृक्षशून्यवेश्मदेवतादिगृहेषु मूत्राद्युत्सर्ग न कारयेदिति । निन्दितैः सह संसर्गादिकं वर्जयेत् । ततो भगवन्तं सम्पूज्य मण्डलपूजादिकं पूर्ववद्विसर्य तपोधनवर्ग साधर्मिकवर्ग च भोज-3 येत् । ततो गच्छं सङ्घ च स्वशक्त्या वस्त्रादिदानादिना सम्पूज्य दीनानाथादिदानं कृपया दापयेत् । इत्येवमुत्तरोत्तराध्यवसाययुक्तेन कल्याणिना प्रतिदिनं प्रवर्तितव्यम् । इति दीक्षाविधिः॥ ॥अथाचार्याभिषेकः॥ __ आभिषेकिकनक्षत्रे खानुकूले सतारे चन्द्रे षट्त्रिंशद्गुणालङ्कृतस्य श्रुतशीलगुणाचारसम्पन्नस्य कुर्यात् । तत्र |दिक्पालानां बलिं दत्वा शुभेऽहि मङ्गलपूर्वकमविधवानारीभिस्तैलादिकर्मविधिना वर्णकं समारोप्य द्वादशाह १ अज्ञानरूपं इति क. पाठः। २ अध्वनि इति क. पाठः । SSROCESS ॥ ७ ॥ Jain Education Inter For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138