Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai
View full book text
________________
॥ अथ भूपरीक्षा ॥ __ अथ प्रासादं चिकीर्षुः प्रागेव सुपरीक्षितां भुवं गृह्णीयात् । तत्र भूमिः शुक्ला आज्यगन्धा मधुरा ब्राह्मणस्य । रक्ता रक्तान्तगन्धा कषाया क्षत्रियस्य । पीता तिक्तान्तगन्धा वैश्यस्य । विगन्धा कटुका कृष्णा मध्यगन्धा शुद्रस्य । शेषा चतूरूपाऽपि खातवारिदीपगुणादिना परीक्षणीया । तत्र हस्तमात्रं खातं तत्रत्यमृदा यस्याः पूर्यते सा मध्यमा । या उद्धरति मृत्तिका सा श्रेष्ठा । यत्राऽपरिपूर्णा मृत्तिका साऽधमा । उदकेन च खातमापूरितं पदशतगमनागमनपर्यन्तं यत्र सम्पूर्ण दृश्यते सा ज्यायसी । अङ्गुलोनं मध्यमा।बहुभिरङ्गुलैरूनं निकृटेति । आमकुम्भस्य वा उपरि घृतपूर्णामशरावे चतुर्दिक्षु सितरक्तपीतकृष्णवर्तिचतुष्टयं प्रज्वालयेत् । (प्रज्वलितं हृदयादिमन्त्रसम्पूजितमारलेहान्तं) यदि पश्येत्तदा सर्ववर्णानां भूः प्रशस्तेति जानीयात् । अथ | निर्वाणा यावन्त्यस्तावतां सा न प्रशस्तेति । एवं परीक्ष्य तस्यां यथोक्तं मण्डपं कुण्डसहितं कारयित्वा द्वारपालपूजादिमन्त्रतर्पणान्तं कर्म कृत्वा मूलमन्त्रेण सहस्रं हुत्वा कुम्भपञ्चकं सप्तधान्यानामुपरि स्थितं पुण्योदकपूर्ण प्रशस्तौषधीरत्नगर्भ चूनाश्वत्थादिपल्लवबीजपूरादिफलोपशोभितं वस्त्रयुगावृतं सक्सूत्रकण्ठं शासनेन साङ्गेन भगवता समधिष्ठितं सम्पूज्य लग्नकाले प्रासादस्य मध्यस्थाने कुम्भजलं प्रक्षिप्य पूर्वदक्षिणपश्चिमो
१ घृतपूर्णशरावे इति ग. पाठः । २ धनुश्चिह्नान्तर्वर्ती भागः क. ख. योर्नास्ति । ३ बीजपूगादि इति ग. पाठः ।
Jan Education Inter
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138