Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai

View full book text
Previous | Next

Page 74
________________ योगगणानुज्ञार्थ चैत्यवन्दनं श्रुतादिदेवतानां च कायोत्सर्गाणि कृत्वा पञ्चनमस्कारपूर्वकं नन्दिसूत्रमावर्त-18 येत् । शिष्योऽपि मुखवस्त्रिकया स्थगितमुखकमलः शृणुयात् । अनन्तरमाचार्यो भगवत्पादयुगे वासान् प्रक्षिप्य गोमयशालिपुष्पादिचूर्णमयान् सङ्घभट्टारकस्य वासान् दत्त्वा एवं ब्रूयात्-'अहमस्य साधोरनुयोगमुक्तलक्षणमनुजानामि क्षमाश्रमणानां हस्तेन द्रव्यगुणपर्यायैर्व्याख्याङ्गरूपैरेषोऽनुज्ञातः' इत्यत्रान्तरे वन्दित्वा शिष्यः 'संदिशत यूयं किं भणामि' इत्यादिवर्णजातं यथैव सामायिकैः तथात्रैव द्रष्टव्यमिति । तदनु वासाक्षे| पपूर्वकं प्रदक्षिणात्रयं कारयित्वाऽनुयोगानुज्ञां दद्यात् । तदर्थ कायोत्सर्ग कृत्वा निषद्यायामुपविश्य आत्मनो दक्षिणभागे शिष्यमुपवेश्य लग्नवेलायां कुम्भकयोगेनाचार्यपरम्परागतं पुस्तकादिषु लिखितमाचार्यमन्त्रं निवेदयेत् । ततो गन्धपुष्पाक्षतान्वितं मुष्टित्रयमक्षाणां दत्त्वा तदनु छत्र-चामर-हस्त्यश्व-शिबिका-राजा-1 ४ङ्गानि योगपट्टक-खटिका-पुस्तका-ऽक्षसूत्र-पादुकादिकं च दद्यात् । खशाखानुगतं च नाम दत्त्वा खगच्छेन || सह द्वादशावर्तवन्दनकं दत्त्वा गणं समाज्ञां श्रावयेत्-'अद्यप्रभृति दीक्षाप्रतिष्ठाव्याख्यादिकं ज्ञात्वा परीक्ष्य च त्वया विधेयम्' इति । ततश्च 'व्याख्यानं कुरु' इत्यनुज्ञातो नन्द्यादिव्याख्यानं यथाशक्त्या करोत्यभिनवाचार्यः। तदनु मूलाचार्यों निषद्यायां समुपविश्य-"षत्रिंशदुज्वलमहागुणरनधुपैरेतत्पदं प्रथितगोतममुख्यपुम्भिः । आसेवितं सकलदुःखविमोक्षणाय निर्वाहणीयमशठं भवतापि नित्यम् ॥१॥ आरोप्यते १ नुयोगाज्ञा इति ग. पाठः। lan Education inter For Private & Personal use only Kuwww.jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138