________________
श्रीनवतत्त्व
सुमङ्गला
टीकायां
N
A
V
A
T
घनीकृतोऽधोलोकस्सप्तरज्जूच्छ्रितश्चतूरज्जुविस्तृतः ॥
१ २ ३ ४
२
२
४
ANNA
५
६
६ ५
अयं लोक उक्तस्वरूपो न केनाऽपि प्रकृतीश्वरविष्णुब्रह्मपुरुषप्रभृतीनामन्यतमेन विहितः । प्रकृतेरचेतनत्वात् कर्त्तृत्त्वाऽनुपपत्तेः, ईश्वरादीनां च न कर्त्तृत्त्वं प्रयोजनाभावात् । क्रीडा प्रयोजनमिति चेन्न, क्रीडायाः कुमारकाणामिव रागिणामेव संभ
घनीकृतोर्ध्वलोकः सप्तरज्जूच्छ्रितस्त्रिरज्जुविस्तृतः ॥
१
२
७
धनीकृतो लोकः सर्वतः सप्तरज्जुपरिमितः ॥
१
55555505<I<
U
M भावना ॥
A
N
G
A
L
संवरतत्वे
लोक
A
॥ ९७ ॥