Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala

View full book text
Previous | Next

Page 305
________________ श्रीनवतत्त्वसुमङ्गलाटीकायां zy <s> बन्धतच्चे उत्तरप्रकृतिभेदाः॥ ॥१३६॥ <S <5-卐<s-卐> नरकगत्यादीनि नामान्युदयमायान्तीति आयुरनन्तरं नामग्रहणम् , नामकर्मोदये च नियमादुच्चनीचान्यतरगोत्रकर्मविपाकोदयेन भवितव्यमतो नामग्रहणानन्तरं गोत्रग्रहणम् । गोत्रोदये चोच्चैः कुलोत्पन्नस्य प्रायो दानलाभान्तरायादिक्षयोपशमो भवति, राजप्रभृतीनां प्राचुर्येण दानलाभादिदर्शनात् , नीचैः-कुलोत्पन्नस्य प्रायो दानलाभाद्यन्तरायोदयो भवति नीचजातीनां तथादर्शनात्, तत एतदर्थप्रतिपच्यर्थ गोत्रानन्तरमन्तरायग्रहणमिति ॥ ३९ ॥ प्रकृतिबन्धनिरूपणं विधाय अथ स्थितिबन्धनिरूपणप्रसङ्गे प्रागुत्कृष्टस्थितिबन्धं निरूपयति;नाणे अदंसणावरणे, वेयणिए चेव अंतराए अ। तीसं कोडाकोडी, अयराणं ठिइ अ उक्कोसा॥४०॥ सित्तरि कोडाकोडी मोहणीए वीस नाम गोएसु । तित्तीसं अयराइं, आउट्टिइ बंध उक्कोसा॥४१॥ ___टीका;-पदैकदेशात्पदसमुदायस्यापि ग्रहणमिति न्यायेन ' नाणे' इति पदेन ज्ञानावरणीयस्य ग्रहणम् , अयमर्थःज्ञानावरणस्य दर्शनावरणस्य वेदनीयस्य अंतरायस्य च कर्मणः उत्कृष्टा स्थितिः त्रिंशत्कोटीकोटीसागरप्रमाणा, मोहनीयस्य सप्ततिकोटीकोटीसागरप्रमाणा, मोहनीयस्य विंशतिकोटीकोटीसागरप्रमाणा, आयुषश्चोत्कृष्टा स्थितिः त्रयस्त्रिंशत्सागरमाना । इति गाथाद्वयाक्षरार्थः । विस्तरार्थस्त्वयम् -आत्मना (कर्ता) परिगृहीतस्य कर्मपुद्गलराशेरात्मप्रदेशेष्ववस्थानं स्थितिः, विवक्षितबध्यमानलतामाश्रित्य बन्धकालमादौ कृत्वा यावत्कालं संक्रमोद्वर्त्तनापवर्त्तनादिव्याघाताऽभावे विवक्षितलतागतं दलिकमशेषं न जीर्ण भवति तावत्कालीना तल्लतायाः स्थितिरिति तात्पर्यम् । सा च जघन्योत्कृष्टभेदाभ्यां द्विविधा, तत्र तावदादौ उत्कृष्टां स्थितिमाह:-ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामुत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीकोट्यः, वर्ष 509- ॥१३६॥ <s

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376