Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala
View full book text
________________
z
श्री नवतत्व
सुमङ्गला
टीकायां- V ॥१३७॥ प्र
A
A
55-55-55
100
S
रायमाश्रित्य मूलोत्तरप्रकृतिषु स्थितिबन्धः समानः, वेदनीये तावदसद्वेद्यस्य त्रिंशत्सागरोपमकोटीकोटयः परा स्थितिः, सद्वेद्यस्य पञ्चदश सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, पञ्चदशवर्षशतान्यबाधा । नामप्रकृतीनां तावत् मनुष्यगतिमनुजानुपूर्व्यारत्कृष्टः स्थितिबन्धः पञ्चदश सागरोपमकोटी कोट्यः पञ्चदशवर्षशतान्यबाधा । नरकगतिनरका नुपूर्वीतिर्यग्गतितिर्यगौनुपूर्व्यकेन्द्रियजातिपञ्चेन्द्रियजातितैजसकार्मणौदारिकेवै क्रियशरीरौदारिकांगोपाङ्गवैक्रियाङ्गोपाङ्गवर्णगन्धरसंस्पर्शागुरुलैघूपघातपरीघातोश्वासापोद्योती प्रशैस्तविहायोगतित्र संस्थावरबदरपर्याप्तिप्रत्येकास्थिरा शुभ दुर्भगदुः स्वरानदेिययार्येशः कीर्त्तिनिर्माणलक्षणानां पञ्चत्रिंशत्प्रकृतीनां विंशतिसागरोपमकोटीकोटयः परास्थितिः, विंशतिवर्षशतानि चाबाधाकालः । देवगतिदेवानुपूर्वीसमचतुरस्रसंस्थानवजूर्षभनाराचसंहननप्रशस्तविहायोगतिस्थिरशुभसुभगसुस्वरादेययशः कीर्त्तिलक्षणानामेकादश प्रकृतीनां दश सागरोपमकोटीकोट्यः दशवर्षशतान्यबाधा च । न्यग्रोधसंस्थानवज्रनारचिसंहननयोर्द्वादश सागरोपमकोटीको यः परा स्थितिः, द्वादशवर्षशतान्यबाधा | साचिसंस्थाननाराचसंहननयोरुत्कृष्टा चतुर्दश सागरोपमकोटीकोट्यः स्थितिः, चतुर्दश वर्षशतान्यबाधा । कुब्जसंस्थानार्धनाराचसंहननयोरुत्कृष्टा स्थितिः षोडशसागरोपमकोटी कोट्यः, पोडशवर्षशतान्यबाधा । वामनसंस्थानकीलिकासंहननद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातीनां सूक्ष्मापर्याप्तसाधारणनाम्नां चोत्कृष्टा स्थितिरष्टादशसागरोपमकोटीकोट्यः अष्टादशवर्षशतान्यबाधा, सेवार्त्तसेंहननहुंडकसंस्थानयोर्विंशतिसागरोपमकोटीकोव्यः परा स्थितिः, वर्षसहस्रद्वयं चाबाधाकालः । आहारकशरीराहारकाङ्गोपाङ्गतीर्थकरनाम्नामुत्कृष्टा स्थितिरन्तस्सागरोपमकोटीकोटिप्रमाणा, अबाधा वन्तर्मुहूर्त्तम् । गोत्रकर्मणि उच्चैर्गोत्रस्य दशसागरोपमकोटीकोट्यः, दशवर्षशतान्यबाधा । नीचैर्गोत्रस्य विंशतिसागरोपमकोटी कोट्यः
L
SUSMANA
U बन्धतत्वे जघन्योत्कृष्टास्थितिः ॥
節
॥१३७॥

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376