Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala
View full book text
________________
z 5 5 5 5 5 5 5
N
A
V
शिष्याश्च वेदसङ्ख्याकास्तेषां भूरिगुणोत्तमाः । गुरुश्रीबुद्धिविजयानामात्मध्यानसुधाभुजाम् तत्रायो मुक्तिविजयो द्वितीयो वृद्धिसंज्ञकः । तृतीयो नीतिविजयस्तुर्य आनन्दसंज्ञकः
|| 19 || ॥ ८ ॥
तेषां चतुर्णामपि सार्वभौमो गणी गुरुश्रीविजयाऽन्तमुक्तिः । गच्छाधिपो यो विजितान्तरारिः, कुवादिघूकाऽर्क निभः श्रिये वः ॥ ९ ॥ वैराग्यं विमलं शमोऽतिविशदः शास्त्रज्ञता चाऽद्भुता, सिद्धान्तैकरूचिर्मनोहरतरा भव्योपकारः परः । चारित्रं त्रिजगत्यनुत्तरतमं सौभाग्यभाग्यं परं येषां ते तपगच्छपाच गणिनो मुक्तिप्रदाः पान्तु वः
विजयकमलसूरिर्भानुरेतस्य पट्टे, प्रवचनपरितोषं यो विधत्ते सदैव । जलधिरिवगभीरश्शान्तमुद्राभिरम्यो जयतु जगति धीमान् ब्रह्मचारिप्रकाण्डः आचारपञ्चकसमाचरणप्रवीणाः, सर्वज्ञशासनधुरैकधुरन्धरा ये । तेषां च सूरिकमलाख्यमुनीश्वराणां जाताः सुजातविनया बहवो विनेयाः स्फूर्जत्प्रौढगुणप्रसूनसुरभिप्रावासिताऽर्द्वनो यः सिद्धान्तविचारचारुचरितो व्याख्यानवित्कोविदः । श्रद्धाज्ञानविवेकशीलविलसत्सद्रत्नपाथोनिधिः -स श्रीमोहनसूरिराड् विजयताम् तत्पट्टभानुप्रभः भव्याली प्रतिबोधिता जिनवरोद्दिष्टार्थवाग्भिा यैः - सिद्धान्तार्णवगाहनैकरसिको यो लब्धवर्णैः स्तुतः । यस्मै सूरिपदं वितीर्य सुतरां प्रस्थानकल्पैर्युतम्, तोषं प्राप महोत्सवेन समकं श्रीनेमिसूरीश्वरः तत्पट्टोदयशैलभानुरमलः सिद्धान्तपाथोनिधिः, सद्वैराग्यसुसेवधिश्च वसतिर्यस्याऽस्ति पार्श्वे गुरोः ।
॥ १० ॥
॥ ११ ॥
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
55.
節
A

Page Navigation
1 ... 370 371 372 373 374 375 376