SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ z 5 5 5 5 5 5 5 N A V शिष्याश्च वेदसङ्ख्याकास्तेषां भूरिगुणोत्तमाः । गुरुश्रीबुद्धिविजयानामात्मध्यानसुधाभुजाम् तत्रायो मुक्तिविजयो द्वितीयो वृद्धिसंज्ञकः । तृतीयो नीतिविजयस्तुर्य आनन्दसंज्ञकः || 19 || ॥ ८ ॥ तेषां चतुर्णामपि सार्वभौमो गणी गुरुश्रीविजयाऽन्तमुक्तिः । गच्छाधिपो यो विजितान्तरारिः, कुवादिघूकाऽर्क निभः श्रिये वः ॥ ९ ॥ वैराग्यं विमलं शमोऽतिविशदः शास्त्रज्ञता चाऽद्भुता, सिद्धान्तैकरूचिर्मनोहरतरा भव्योपकारः परः । चारित्रं त्रिजगत्यनुत्तरतमं सौभाग्यभाग्यं परं येषां ते तपगच्छपाच गणिनो मुक्तिप्रदाः पान्तु वः विजयकमलसूरिर्भानुरेतस्य पट्टे, प्रवचनपरितोषं यो विधत्ते सदैव । जलधिरिवगभीरश्शान्तमुद्राभिरम्यो जयतु जगति धीमान् ब्रह्मचारिप्रकाण्डः आचारपञ्चकसमाचरणप्रवीणाः, सर्वज्ञशासनधुरैकधुरन्धरा ये । तेषां च सूरिकमलाख्यमुनीश्वराणां जाताः सुजातविनया बहवो विनेयाः स्फूर्जत्प्रौढगुणप्रसूनसुरभिप्रावासिताऽर्द्वनो यः सिद्धान्तविचारचारुचरितो व्याख्यानवित्कोविदः । श्रद्धाज्ञानविवेकशीलविलसत्सद्रत्नपाथोनिधिः -स श्रीमोहनसूरिराड् विजयताम् तत्पट्टभानुप्रभः भव्याली प्रतिबोधिता जिनवरोद्दिष्टार्थवाग्भिा यैः - सिद्धान्तार्णवगाहनैकरसिको यो लब्धवर्णैः स्तुतः । यस्मै सूरिपदं वितीर्य सुतरां प्रस्थानकल्पैर्युतम्, तोषं प्राप महोत्सवेन समकं श्रीनेमिसूरीश्वरः तत्पट्टोदयशैलभानुरमलः सिद्धान्तपाथोनिधिः, सद्वैराग्यसुसेवधिश्च वसतिर्यस्याऽस्ति पार्श्वे गुरोः । ॥ १० ॥ ॥ ११ ॥ ॥ १२ ॥ ॥ १३ ॥ ॥ १४ ॥ 55. 節 A
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy