SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ॥ अथ टीकाकर्तृप्रशस्तिः ॥ श्रीनवतत्त्व सुमङ्गलाटीकायां॥१६९॥ टीकाकार प्रशस्तिः ॥ ॥ १॥ izs卐卐卐卐5>卐 ज्ञात्वा जीवानजीवान सहजगुणयुतान् द्रव्यपर्यायभिन्नान् , तत्त्वं यः संददर्श प्रवरगणभृते वीतरागो जिनेशः । श्रेय:श्रीकन्दकल्पः शतमखसुनुतो ध्धान्तविध्वंसहंसो-लोकाऽलोकावलोकी. त्रिभुवनमहितः पातु वो वीरदेवः श्रीमद्वीरजिनेश्वराद्रिप्रभवा प्रत्यस्तिकायं गता, उत्पादाऽव्ययध्रौव्यलक्षणसरित् पर्यायसत्सम्मिता। जाता सङ्गतियोगतो गणभृतां या द्वादशाङ्गाऽऽत्मिका, जीयात् सा च मुनीशमौलिमुकुटश्रीगौतमाद्यो गणः सुधर्मा जम्बूश्च प्रभवगणिशय्यम्भवबुधौ, यशोभद्रः सम्भूतिविजयसुधीश्रीयकसखौ। [ श्रीयकसखः श्रीस्थूलभद्रः] श्रुताब्धेः पारं ये समधिगतवन्तो जितमदा, अशेषास्तेऽन्येपि श्रुतजलधयः पान्तु कुशलम् क्रमेण पट्टे मणिरत्नसूरे-जज्ञे जगच्चन्द्रगुरुर्गरीयान । यस्मै तपस्याप्रयताय दत्ते तपेत्यभिख्यां नृपमण्डलेशः पट्टावल्यां क्रमेण प्रवरगणधरो हीरसरिर्वभूव, चक्रे येनाऽन्तरात्माऽपि परमसदयो हिंस्रभूपस्य भूयः । तत्पट्टे सेनसूरिस्तदनु सविजयो देवसूरिः प्रजातः, तत्प?रावतेन्द्रो विबुधगणनतः सिंहमूरिः श्रिये वः श्रीमत्सत्यमुनीश्वरस्तदनुगः कर्पूरमौनी जिनस्तत्पट्टोत्तमपद्मरूपविजयाः कीर्तिश्च कस्तूरकः । जातो धीरगभीरधीमुनिमणिस्तत्पट्टरत्नाकरे सच्छिध्योऽजनि योगिबुद्धिविजयः कल्याणवारांनिधिः insEssz9095 ॥ २॥ ॥ ३ ॥ ॥१६९॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy