Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala

View full book text
Previous | Next

Page 352
________________ izy卐 अथ प्रकीर्णकाधिकारः॥ >' - अर्हत्सिद्धमुनीशपाठकयति-श्रद्धानज्ञानव्रतं, संयुक्तं तपसा च यन्नवपदं श्रीसिद्धचक्राऽभिधम् । यस्मिन् द्वित्रिचतुर्विधा च त्रितयी यत्सेवयाऽवाप शं, श्रीश्रीपालनरेश्वरस्समदनस्तस्मात्तदाराध्यताम् ॥१॥ एवं जीवाऽजीवादीनि नवान्यपि तत्त्वानि व्याख्याय संप्रति तत्त्वावबोधस्य किं फलमिति प्रदर्शयिषया आहजीवाइनवपयत्त्थे जो जाणइ तस्स होइ सम्मत्तं । भावेण सद्दहंतो अयाणमाणेऽवि सम्मत्तं ॥५१॥ टीका;- जीवाइनवपयत्थे ' इति, जीवादिमवपदार्थान् जीवाज्जीवपुन्यपापाऽऽश्रवसंवरनिर्जराबंधमोक्षनाम्नो नवपदार्थान् यो जानाति लक्षणविधानाभ्यां तत्तत्तत्त्वस्वतत्त्वमवगच्छति तत्वावबोधसंपन्नाऽऽत्मा भवतीत्यर्थः तस्य सम्यक्त्वं निःश्रेयसतरुवीजं प्रशमसंवेगनिर्वेदाऽनुकम्पाऽऽस्तिक्यानुगम्यं स्यादिति । ननु केषाश्चिन् माषतुषप्रमुखाणां ज्ञानावारककर्मो १ ' मुनीश' इति शब्देन मुनीनामीश आचार्यों विज्ञेयः । iyy卐yz卐卐卐cy! ' - >卐 <!

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376