SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ izy卐 अथ प्रकीर्णकाधिकारः॥ >' - अर्हत्सिद्धमुनीशपाठकयति-श्रद्धानज्ञानव्रतं, संयुक्तं तपसा च यन्नवपदं श्रीसिद्धचक्राऽभिधम् । यस्मिन् द्वित्रिचतुर्विधा च त्रितयी यत्सेवयाऽवाप शं, श्रीश्रीपालनरेश्वरस्समदनस्तस्मात्तदाराध्यताम् ॥१॥ एवं जीवाऽजीवादीनि नवान्यपि तत्त्वानि व्याख्याय संप्रति तत्त्वावबोधस्य किं फलमिति प्रदर्शयिषया आहजीवाइनवपयत्त्थे जो जाणइ तस्स होइ सम्मत्तं । भावेण सद्दहंतो अयाणमाणेऽवि सम्मत्तं ॥५१॥ टीका;- जीवाइनवपयत्थे ' इति, जीवादिमवपदार्थान् जीवाज्जीवपुन्यपापाऽऽश्रवसंवरनिर्जराबंधमोक्षनाम्नो नवपदार्थान् यो जानाति लक्षणविधानाभ्यां तत्तत्तत्त्वस्वतत्त्वमवगच्छति तत्वावबोधसंपन्नाऽऽत्मा भवतीत्यर्थः तस्य सम्यक्त्वं निःश्रेयसतरुवीजं प्रशमसंवेगनिर्वेदाऽनुकम्पाऽऽस्तिक्यानुगम्यं स्यादिति । ननु केषाश्चिन् माषतुषप्रमुखाणां ज्ञानावारककर्मो १ ' मुनीश' इति शब्देन मुनीनामीश आचार्यों विज्ञेयः । iyy卐yz卐卐卐cy! ' - >卐 <!
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy