Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala
View full book text
________________
श्रीनवतत्त्वसुमङ्गलाटीकायां
<卐>卐
मोक्षतत्त्वे भागभावद्वारौ।
॥१५४॥
gFE-
रमिति, तद्गुणनाशाऽनन्तरं पुनस्तद्गुणावाप्तौ जघन्योत्कृष्टभेदाभ्यां यावान् कालस्तदन्तरमित्यर्थः । सिद्धभगवतां सिद्धत्त्वं न प्रतिपाति, 'सिवमयलमरुअमणंतमक्खयमव्वाबाहमपुणरावित्ति' इत्यत्र अणतादिपाठदर्शनात् , यदा च सिद्धत्त्वस्य प्राप्तिस्तदा सादिः, प्राप्त्यनन्तरं प्रच्युत्यभाव इति साधनन्ता स्थितिः सिद्धानां, सा च प्राक् प्रतिपन्नैव, अतः सिद्धानामन्तरं नास्तीतिगम्यते । अनेन ' स्वस्वतीर्थनिकारं दृष्ट्वा तीर्थोद्धारकरणार्थ पुनरपि लोके समागच्छन्ति सिद्धाः' इत्येवं प्रतिपन्नानां मतं रागद्वेषप्रमुखबहुदोषदुषितत्वादपास्तं द्रष्टव्यम् ॥ ४८ ।। अन्तरद्वारानन्तरं भागभावद्वारौ प्रतिपिपादयिषुराहसव्वजीयाणमणते भागे ते तेसिं दंसणं नाणं । खइए भाव परिणामिए अपुण होइ जीवत्तं॥४९॥
टीका-'सबजीयाणं' इति, ते प्रागुक्तस्वरूपाः सिद्धाः सर्वजीवानामनन्ततमे भागे विद्यन्ते, अत्राऽयमाशयः-चतुर्दशरज्जुपरिमिते लोके या जीवसंख्या मध्यमाऽनन्ताऽनन्तसंज्ञकाष्टमाऽनन्तप्रमाणा तदपेक्षया सिद्धाः कतिथे भागे वर्तन्त इति शिष्याशङ्कां मनसि निधाय उक्तं-ते सर्वे निखिला अपि सिद्धा न तु द्वित्राः पश्चषा वा सर्वजीवानामनन्ततमे भागेऽवतिष्ठन्त इति । ननु क्षेत्रद्वारभागद्वारयोः का प्रतिविशेष इति चेदुच्यते-क्षेत्रद्वारं तु लोकाकाशापेक्षम् , भागद्वारं सकलजीवराशिनिश्रितमिति विशिष्टो भेदः, तात्पर्य तु सिद्धाः पञ्चमाऽनन्तसंख्याप्रमिताः, सर्वजीवा अष्टमाऽनन्तसंख्यापरिकलिताः, अतः सिद्धापेक्षया सर्वजीवा अनन्तगुणाः, सर्वजीवाऽपेक्षया सिद्धा अनन्ततमभागाऽवच्छिन्ना इति भागद्वारम् । सम्प्रति भावद्वारम्ननु भाव इति कः पदार्थ ? इति चेत् प्रथमं भावानां संक्षेपतो निरूपणं विधीयते-औपशमिकः, क्षायिका, क्षायोपशमिका,
॥१५४॥

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376