Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala
View full book text
________________
NO
9
श्रीनवतत्त्व
सुमङ्गला
मोक्षतत्त्वे द्रव्यप्रमाणद्वारम् ॥
टीकायां
'>
4
॥१५३॥
<5
विभावनीय, यतो विरहकालानन्तरमपि सततं मोक्षगमनप्रवृतिसद्भावः प्रतिपाद्यते । सत्यं, यद्यपि प्रतिसमयं | विरहकालानन्तरं वा जीवा मोक्षं प्रयान्ति तथापि मध्यमयुक्तानन्तसंज्ञकं यत् पश्चमानन्तकं तस्याऽनन्तभेदभिन्नचान तदनन्तसंख्यायां व्यभिचारः, प्रतिसमयं वाहिनीरेणुपुञ्जपूरिताऽपि तथाप्रमाणोपेतजलधिमर्यादावत् । अपि च 'पूर्व अनन्तसंख्याभिन्नसंख्याकाः सिद्धा आसन्' एतदपि वक्तुं न शक्यते, यतःप्रवाहापेक्षया सिद्धानामनादित्चं, यदि प्राक् सिद्धजीवा असंख्यातसंख्याका भवेयुस्तर्हि ततोऽपि प्राक् सिद्धाऽभावः प्रतिपद्यते, न चैवं प्रतिपत्रमतोऽनन्तसंख्या अव्यभिचारिणीति । सम्प्रति भागद्वार-एकसिद्धजीवाः सर्वसिद्धजीवा वा लोकस्याऽसंख्येयतमेभागेऽवतिष्ठन्ते । यतो जघन्यतः सिद्धस्याऽवगाहना अष्टाङ्गुलााधिकैकरचिनप्रमाणा, न च द्विरचिनशरीरप्रमाणान्यूनावगाहनायुक्तो मोक्षं प्रपद्यते, मोक्षगमनकाले च भवोपग्राहिशरीरावगाहनायास्तृतीयो भागस्संकोचमुपपद्यते, उक्तञ्च-"एगा य होइ रयणी अद्वेव य अङ्गुलेहिं साहिया। एसा खलु सिद्धाणं जहन्न ओगाहणा भणिया ॥१॥” उत्कृष्टतस्तु तृतीयभागाधिकत्रयस्त्रिंशदुत्तरत्रिशतधनुःपरिमिता सिद्धावगाहना, यतः पञ्चशतधनुरुच्छ्रितो मुक्तिमुपपद्यते न ततोऽप्यधिकः, तृतीयभागस्तु पूर्ववत्संकोचवशान्यूनो भवति, तथा चोक्त-'तिन्निसया तित्तीसा धणुत्तिभागो य कोस छ भागो। जं परमोगाहणाय तं ते कोसस्स छन्भागो ॥२॥ एवमेकसिद्धावगाहनापेक्षया जघन्योत्कृष्टाभ्यां लोकस्याऽसंख्येयतमे भागेऽवतिष्ठन्ते सिद्धाः। निखिलसिद्धावगाहनामाश्रित्य चाऽऽयामविष्कम्भाभ्यां पश्चचत्वारिंशल्लक्षयोजनप्रमित क्षेत्रम् , उच्छ्रयेण तु योजनस्य चतुर्विंशतितमो भागः क्रोशस्य षष्ठो भागो वा त्रिभागाधिकत्रयस्त्रिंशदुत्तरत्रिशतधनुः प्रमाण इति यावत् । एषोऽपि सर्वसिद्धापेक्षोऽवगाहो लोकस्याऽसंख्येयभा
-9
25033-5
-3>
॥१५३॥

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376