Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala

View full book text
Previous | Next

Page 329
________________ श्रीनवतत्त्वसुमङ्गलाटीकायां॥१४८॥ मोक्षतत्त्वे समयक्त्वमार्गणाः॥ zyg>ys-ss-g> समयमनन्तगुणवृद्धं, करणकालात्पूर्वमन्तर्मुहृतं यावदीदृशेतिकर्तव्यताव्यापृतो भूत्वा परिणामविशेषलक्षणं यथाप्रवृत्तं करोति, ततोऽपूर्वकरणं, ततोऽप्यनिवृत्तिकरणं, एतानि च त्रीण्यपि करणानि प्रत्येकमान्तमौहर्तिकानि, करणत्रयकालोऽप्यन्तर्मुहूर्तप्रमाण एव, एतत्करणत्रयनिष्पादनक्रमादनन्तरं चतुर्थीमुपशान्ताद्धां लभते साऽपि चान्तौहूर्तिकी द्रष्टव्या। यथाप्रवृत्तापूर्वकरणयोरध्यवसाय स्थानानि प्रतिसमयं नानाजीवानाश्रित्यासंख्येयलोकाकाशप्रदेशप्रमाणानि, समये समयेऽनन्तगुणविशुद्ध्या करणसमाप्ति यावत् प्रवर्धमानानि, अपि च यथाप्रवृत्तकरणप्रथमसमये नानाजीवाऽपेक्षया यान्यसंख्येयलोकाकाशप्रदेशतुल्यान्यध्यवसायस्थानानि तदपेक्षया द्वितीयसमये विशेषाधिकानि, ततोऽपि तृतीयसंमये विशेषाधिकानि, एवं यथाप्रवृत्तचरमसमयं यावद्वाच्यम् । एवमेवाऽपूर्वकरणेऽपि द्रष्टव्यम् । अमूनि च यथाप्रवृत्तापूर्वकरणसम्बन्धीन्यध्यवसायस्थानानि स्थाप्यमानानि विषमचतुरस्रं क्षेत्रमास्तृणन्ति, तयोरुपर्यनिवृत्तिकरणाध्यवसायस्थानानि मुक्तावलीसंस्थानानि स्थाप्यानि उपर्युपरि चामून्यनुचिन्त्यमानानि अनन्तगुणवृद्ध्या वर्द्धमानान्यवगन्तव्यानि तिर्यक् च षट्स्थानपतितानि । स्थापना चेयम् : .0000 ००० ००० ०००००० ०००००० अन्तमुहर्त्तम्. अन्तरकरणम्। ०००००००.... ००००००००6 अन्त० एवमग्रेऽपि। अन्त० 000000००० प्र० स०अध्यक विषमसम० 000000000000 षड आवलिका. विषमसम० संस्थानानि । अन्त० मुक्तावलीसंस्थानानि नानि। संस्था ॥१४८॥ १ यथाप्रवृतक०। २ अपूर्वकरणम् । ३ अनिवृत्तिकरणम्। ४ उपशान्ताद्धा। सास्वा०

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376