SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ श्रीनवतत्त्वसुमङ्गलाटीकायां॥१४८॥ मोक्षतत्त्वे समयक्त्वमार्गणाः॥ zyg>ys-ss-g> समयमनन्तगुणवृद्धं, करणकालात्पूर्वमन्तर्मुहृतं यावदीदृशेतिकर्तव्यताव्यापृतो भूत्वा परिणामविशेषलक्षणं यथाप्रवृत्तं करोति, ततोऽपूर्वकरणं, ततोऽप्यनिवृत्तिकरणं, एतानि च त्रीण्यपि करणानि प्रत्येकमान्तमौहर्तिकानि, करणत्रयकालोऽप्यन्तर्मुहूर्तप्रमाण एव, एतत्करणत्रयनिष्पादनक्रमादनन्तरं चतुर्थीमुपशान्ताद्धां लभते साऽपि चान्तौहूर्तिकी द्रष्टव्या। यथाप्रवृत्तापूर्वकरणयोरध्यवसाय स्थानानि प्रतिसमयं नानाजीवानाश्रित्यासंख्येयलोकाकाशप्रदेशप्रमाणानि, समये समयेऽनन्तगुणविशुद्ध्या करणसमाप्ति यावत् प्रवर्धमानानि, अपि च यथाप्रवृत्तकरणप्रथमसमये नानाजीवाऽपेक्षया यान्यसंख्येयलोकाकाशप्रदेशतुल्यान्यध्यवसायस्थानानि तदपेक्षया द्वितीयसमये विशेषाधिकानि, ततोऽपि तृतीयसंमये विशेषाधिकानि, एवं यथाप्रवृत्तचरमसमयं यावद्वाच्यम् । एवमेवाऽपूर्वकरणेऽपि द्रष्टव्यम् । अमूनि च यथाप्रवृत्तापूर्वकरणसम्बन्धीन्यध्यवसायस्थानानि स्थाप्यमानानि विषमचतुरस्रं क्षेत्रमास्तृणन्ति, तयोरुपर्यनिवृत्तिकरणाध्यवसायस्थानानि मुक्तावलीसंस्थानानि स्थाप्यानि उपर्युपरि चामून्यनुचिन्त्यमानानि अनन्तगुणवृद्ध्या वर्द्धमानान्यवगन्तव्यानि तिर्यक् च षट्स्थानपतितानि । स्थापना चेयम् : .0000 ००० ००० ०००००० ०००००० अन्तमुहर्त्तम्. अन्तरकरणम्। ०००००००.... ००००००००6 अन्त० एवमग्रेऽपि। अन्त० 000000००० प्र० स०अध्यक विषमसम० 000000000000 षड आवलिका. विषमसम० संस्थानानि । अन्त० मुक्तावलीसंस्थानानि नानि। संस्था ॥१४८॥ १ यथाप्रवृतक०। २ अपूर्वकरणम् । ३ अनिवृत्तिकरणम्। ४ उपशान्ताद्धा। सास्वा०
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy