Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala
View full book text
________________
.
z
>y
श्रीनवतत्त्व सुमङ्गलाटीकायां
बन्धतत्वे स्थितिबन्ध प्रत्ययाः॥
3
<
॥१३९॥
>卐
-卐
पञ्चसङ्घहे तु स्वस्वोत्कृष्टस्थितेर्मिथ्यात्त्वस्योत्कृष्टया स्थित्या भागे हृते सति यल्लभ्यते तत्पल्योपमासंख्येयभागहीनं सत् जघन्यस्थितिपरिमाणमवसेयम् । तथा च प्रज्ञापनोपाङ्गे-'इस्थिवेयस्स पुच्छा, गो ! जहनेणं सागरोवमस्स दिवढे सत्तभागं पलितोवमस्स असंखइजेण भागेण ऊणयं, उक्कोसेणं पण्णरससागरोवमकोडीकोडीतो पण्णरस वाससताई अवाहा' इत्यादि ।
ननु 'जोगा पयडिपएसं ' इति वचनाद्यथा प्रकृतिप्रदेशबन्धौ योगप्रत्ययौ तथा प्राक् प्रपश्चितो जघन्योत्कृष्टभेदभिन्नस्स्थितिवन्धः किंप्रत्यय ? इति चेदुच्यते-सर्वोऽपि स्थितिबन्धः संक्लेश( कषायोदय )प्रत्ययः, तत्र नरामरतिर्यगायूंषि वजयित्वा शेषाणां निखिलानामपि शुभाऽशुभानां प्रकृतीनामुत्कृष्टस्थितिबन्धे उत्कृष्टसंक्लेशः कारणम्, क्रमेण च हीयमाने संक्लेशे स्थितिबन्धोऽपि न्यूनो न्यूनतरो न्यूनतमश्च भवति, यदुक्तं शतकाख्ये पश्चमकर्मग्रन्थे श्रीमद्देवेन्द्रसूरिशेखरैः'सबाण वि जिठिइ असुहा जं साइसंकिलेसेणं । इयरा विसोहिओ पुण मुत्तुं नरअमरतिरिआउं ॥१॥ बृहच्छतकेऽपि ज्येष्ठस्थितिबन्धप्रस्तावे तथैवोक्तं ' उक्कोससंकिलेसेणं ईसिं अहमज्झिमेणावि ।' ततश्चायं प्रस्तुतार्थः, सर्वासामपि प्रकृतीनां ज्येष्ठा स्थितिरत्यन्तसंक्लेश( कषायोदय )जन्या, अत एव सा अशुभा, अशुभातिशयकषायोदयरूपकारणजन्यत्त्वात् । एतदुक्तं भवतिः-सर्वासामपि शुभाशुभानां प्रकृतीनां स्थितयः संक्लेशवृद्धौ वर्द्धन्ते तदपचये च हीयन्त इत्यन्वयव्यतिरेकाभ्यां संक्लेश( कषायोदय )मेव स्थितयोऽनुवर्तन्त इत्यशुभा अशुभकारणनिष्पन्नत्वात् , अशुभवृक्षाशुभफलवत् । नन्वेवं तर्हि 'ठिइ अणुभागं कसायओ कुणइ' इति वचनादनुभागोपि कषायप्रत्यय एव, ततोऽयमप्यशुभकारणवादशुभ एव प्रामोति, अथ च शुभप्रकृतीनामसौ शुभ एवेष्यत इति, नैवमभिप्रायापरिज्ञानात् , यतः सत्यपि हि कषायजन्यत्वे कषायवृद्धावनुभागोऽशुभ
>卐
ज卐240卐卐-)
-
<卐
॥१३॥
>卐

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376