SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ श्रीनवतत्त्व सुमङ्गला टीकायां N A V A T घनीकृतोऽधोलोकस्सप्तरज्जूच्छ्रितश्चतूरज्जुविस्तृतः ॥ १ २ ३ ४ २ २ ४ ANNA ५ ६ ६ ५ अयं लोक उक्तस्वरूपो न केनाऽपि प्रकृतीश्वरविष्णुब्रह्मपुरुषप्रभृतीनामन्यतमेन विहितः । प्रकृतेरचेतनत्वात् कर्त्तृत्त्वाऽनुपपत्तेः, ईश्वरादीनां च न कर्त्तृत्त्वं प्रयोजनाभावात् । क्रीडा प्रयोजनमिति चेन्न, क्रीडायाः कुमारकाणामिव रागिणामेव संभ घनीकृतोर्ध्वलोकः सप्तरज्जूच्छ्रितस्त्रिरज्जुविस्तृतः ॥ १ २ ७ धनीकृतो लोकः सर्वतः सप्तरज्जुपरिमितः ॥ १ 55555505<I< U M भावना ॥ A N G A L संवरतत्वे लोक A ॥ ९७ ॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy