Book Title: Nalrayavadanti Charita
Author(s): Ernest Bender
Publisher: American Philosophical Society

Previous | Next

Page 48
________________ III. TEXT* om | arham || dhuridūhā? || rāga dhanāsi || sayala samgha'suha'samti kara | panamiya samti jiņesu dāna sila tapa bhāvanā punya prabhāva bhanesu || 1 || sunatām supurisa vara cariyal | vădhai punya pavittu!! davadamti'nalarāya-naum | nisuņaul căru carittu! || 2 || jambūdiva-majhäril5 vara bharahakhitta supasiddha tihäm samgara nämiim nagara dhana18.kaņa'rayana'samiddha || 3 || rāja karai' tihām rüyadaum20 | mammaņa nāma naresu patarāņi” tasu” viramai suguņasurūpa suvesa|| 4 || Il hiva? vastu | suguru vāņi 2 suņai navi jäva28 kima jänai jiva-e tāva” pāva punyaha80 patamtara inil kärani pāradhiim | mana-vinodi bahu säris parigara rāņi sārisau36 nagara-bahi nisarius naranāha nirasais āgali avatau munivara sila sanāhao 11 5 || || hiva"l caupai je samja 2.guni südhā sāhu 43 tihim dithaim hui" mamgala.lāhu47 bholapanaim pani tiņi" naranāhiste munisi māniu asukana-māhi || 6 || punyasiloka nala-ha56 vikhyāta | mahāsati bhimi avadāta jima 259 Sravane suņiim chekatima 262 āvai63 dharma viveka | 7 || || drūpada 64 || sātha vichohī6 ghatikā bāra samtāpaim te sāhu apāra rājā'rāņi karatām7 kelirişi6 jhīlai paņi samarasa meli69 || 8 || puo70 soma vadana rişi" deși te-u2 | prasanna hūä räu räņibe-u pūchaimme kihim" jāsiu kihām" rahau" kavaņa dharma tumhal-kerau kahau || 9 ll puo83 rişi bhāsai aştāpada-bhaņi jātau84a jātra jinesara8-taņi samgha vichohiu$ hum tumhi89 rāya dharmakājio huimol bahu amtarāya 2 || 10 || puo93 aniyata vāsa amhārau" sahi dharma" karaum"amhi-je jiņas kahi99 tini100 avasari jina101.dharma vicāra kahai102 munisvara karuņā 103.sāra || 11 || puo104 pratibodhyā 105 rāu'rāni be- u rişi 106. pagi107 lāgios şamāvaim109 te-u110 nija gharilll ämnilla suddhāhāra113 pratilābhiu muni bhagati vicari114 || 12 | dharma sisa behū-naim 15 kahimuni puhatau 16 aştāpadi 117 vahi118 rāu'rāņīkls pālaiml20 ājama!21 samakita mūla susāvaim122 dhamma123 || 13 | sāmnidhi sāsanadevīl25-taņaim 25a | aștāpadi āņamdiim126 ghanaim 27 jai räņi püjai jagadisa bharaha jarāviyal2 jiņa 29 cauvisa || 14 || ratana' jadita cauvisa suvanna130 tilaka cadāviya jina -naim183 dhanna 34 tiratha sevā tapa bahu 135 kāla karils6 pahuti137 ghari sā bāla || 15 || || hiva138 vastu 139 | rāya140-rāņi 2141 madhura pariņāma142 samjama143.dhara munivara'vacani nivida144. mula michattal45 täliya dharma 46.ramga bahula147 dhariya | rāja'riddhi148 cira kāla pāliya amtal49.samai subhadhyāna bali 150 puhutā151 be suraloi169 bhoga anopama bhogavaim153 le punyaha154 phala joi156 || 16 | || rāsā 156 dhāla157 || dhuridūhāu 158 || rāja'riddhi'sarūpa 159.sukha160. bhoga punya 161.phala hoi 162 vamchai sahū-1163 punya 164.phala | punyal65 karai6 paņi koi187 || 17 || ahe jambūdiva 16. vara bharaha | khitta169.mamdaņa poaņapuri170 ūpanau 171 mammaņaha172 jiva17 | Thiraha mamdari174 dhana nămiim puna" tasu 177 kalatta 178 dhüsari179 pasiddhā 180 rāņi viramatiya jiva sobhāga 18.samiddhälsa || 18 || dhana carai mahişi aneka eka 165 divasi 84 pahūtto185 ghani186 varisamtai187 vedi-māhi188 siri tädiya chatto 189 deşiya kasagi rahiu sāhu191 | siri chatta" dharai193 tasa194 jām varasai tām sācavai195-e so guru'sevā'rasa196 || 19197 || pāriya kāsaga198 sāhu nagariāņiya1% niya mamdiri200 * Notes to this section are on pp. 321-329. 308

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118