Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( अ ) वद्भिर्ग्रन्थकृद्भिरौचित्यानुसारेण क्वचिद्वयत्ययकरणप्रसक्तिसम्भवस्य सूचितत्वात्तेषामप्यनुमतं स्यादेतदिति तर्कयामः । पूर्णवेदपुरी १-११-१९६४ Acharya Shri Kailassagarsuri Gyanmandir ग्रन्थस्यास्य मुद्रणप्रकाशधुरां सकरुणमुद्धृतवतां वाराणसीस्थसंकृत विश्वविद्यालयाधिकृतानामुदारहृदयतां संस्कृतप्रणयिताश्च को नाम मनस्वी मुक्तकण्टं न श्लावेत ! तथा विद्यानां विदुषाञ्च निर्व्याजबन्धुभिरनवरतपरिश्रमशीलै रस्मदातसुहृद्भिर्मान्यतमैः सौजन्यनिधिभिर्महामहोपाध्यायैः श्री मदनन्तकृष्णशास्त्रिमहाभागैर्ग्रन्थमिमं महाजना लोकपथमानेतुमाहितं महत्साह्यमपि कृतज्ञतानिर्भरां प्रशंसामहं त्येव । यत्तु मनोऽयमस्य भूमिकालेख ने न्ययुज्यत तैः, तत् किमर्थमिति परं नावगम्यते, ग्रन्थकृत्परिचायनं ग्रन्थवैशिष्ट्योत्कीर्तनञ्च प्रेक्षावत्प्रवृत्यङ्गतया क्रियते प्रायेण भूमिकया । अत्र तदुभयमपि व्यर्थमेवाकल्यामः । एतद्ग्रन्थकृतः सकलेन मनीषिलोकेन गुरुवर्हणीयतया परिगणिताः सर्वत्र सुविदितनामानश्च विद्यया कथञ्चिदभिसम्बन्धवतः कस्य वा स्युरपरिचिताः, यं प्रति परिचायनस्य प्रसक्तिः स्यात् । ग्रन्थे प्रवर्तनाय तु तदीयताख्यापनमात्रं पर्याप्तमित्युक्तप्रायम् । यदि स्यात्तेनाप्रवर्तमानो यः कोऽपि, नूनं स न प्रवर्तेत शतेनापि भूमिकानाम् । नायं ग्रन्थः कीर्तिकामुकस्य, अपि तु कीर्तितस्येति विशेषः । एवमपि महतां नियोगमनुसरन्तः कृतकृत्या भवेमेत्यभिलाषमात्रेण यत्किञ्चिदेतदलिखाम । केवलं भूमिकाया द्राधिम्ने नेच्छामस्तूलिकां व्यापारयितुम् । किञ्च श्रद्धया निबन्धनमिदं निद्धयायन्तः सन्तः स्वयमेव जानीयुरस्य बन्धुरतामित्यधिक लेखनमफलमपि पश्यामः । बाटं विश्वसिमो गुणानुरागिणस्ते स्वपुरोभुवि समवतार्यमाणमिदं सादरावलोकनेनानुगृह्णीयुरिति । तस्माद्भूमिकामेतामेतावता समापयन्तः रत्नमालिकेयमभिरूपाणां कण्ठभूषायमाणा प्रचुरं प्रचारम् एतत्प्रणेतॄणां यशश्व शाश्वतीमिहावस्थितिं भजतु भगवतः करुणार्णवस्य श्री पूर्णत्रयीश्वरस्य प्रसादेनेति प्रार्थयामह इति " i सुधीजनविधेयः रामवर्मा परीक्षपराभिख्यो गोश्रीमहाराजः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 215