Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कौशलं विशदयति टिप्पणीकृताम् । अवच्छेदकधर्मदर्शनानां तत्तन्निश्रयानुत्तरतद्वत्ताबुदिं प्रति तत्तनिश्चयत्वेन प्रतिबन्धकत्वम् , न तु ज्ञानविशिष्टज्ञानत्वेनेति मतनिरासावसरे उत्तरत्वघटकतया मूले प्रस्तावप्रस्तुतस्य प्रागभावस्य व्यवस्थापने पूर्वपक्षसमाधानैरालोकोपस्करणं प्रकाशस्य प्रकाशावहमेव । एवं तृतीये "न च प्रथमान्तमुख्यकत्वमेवासिद्धम् , 'ते विभक्त्यन्ताः पदम्' इति गौतमसूत्रे 'क्रिया प्रधानमाख्यातं यथा पचति' इति न्यायवार्तिककारवचनात् , 'भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि' इति यास्कवचनाच्च क्रियाप्रधानस्यैव स्वरसतः सिद्धत्वात् । एवं कर्तुः प्राधान्ये पश्य मृगो धावति, शृणु कूजति कोकिल इत्यादे दर्शनाद्यन्वयानुपपत्तेश्च तस्य कर्तृत्वविशेषणत्वादिति वाच्यम्” इति शङ्कामुत्थाप्य प्रपञ्चेन तत्स्थापनम् । अन्ते "वस्तुतस्तु नैयायिकमते सर्वत्र प्रथमान्तमुख्यविशेष्यक एव बोध इति न नियमः, कैरप्यभियुक्तैस्तथाऽलिखनादनिर्वाहाच, किन्तु यथासम्भवं तत्तद्विशेष्यक एव" इति निगमनञ्च सर्वथा समञ्जसमेव । यद्यपि अथवेत्यादिना प्रथमान्तपदासमभिव्याहारे उक्तरीतिरेव, तत्समभिव्याहारे च सर्वत्र प्रथमान्तार्थमुख्यविशेष्यक एवेति कल्पान्तरमनुस्रियते, तथाप्यत्रैव टिप्पणीकृतां स्वारस्यमिति मन्यामहे, अन्यथा प्रयासाधिक्यात् ।
___ इदमपि विद्यते किञ्चिदत्र वक्तव्यम् । यदयं ग्रन्थो यथावकाशं विशोधनीय इति मत्सकाशे श्रीशास्तृशर्मभिनिवेदितमासीत् । निरङकुशविचारसारवादप्रस्थानान्तर्गतत्वादेष मनोविनोद इति, एतत्कर्तारोऽस्माकं सन्ततप्रत्यासन्नाः परमोत्तमाः सुहृद इति, आप्तजनेषु मुख्यतमा इति, मान्येषु मूर्धन्या इति, मत्पूर्वगुरूणामपि प्रीतिबहुमत्योः पूर्णपात्रतां प्राप्ता इति हेतुभिर्बहुभिस्तां निवेदनांसपरितोषमुरर्यकर्षाम । वाचनलेखनचर्चासु च तदा तदा यथापेक्षं साहाय्यमादधातु शिष्यवयों श्रीरामन्नम्पियार् रामवारियरमहाशयौ स्वीयां सन्नद्धता सकौतुकमावेदयंश्च । परन्तु ग्रन्थस्याव. लोकने संशोधने च तेषामपि सान्निध्यमभिलषन्तो द्वयोरावयोः कार्यान्तरव्यग्रतारहितमवसरं प्रतीक्षमाणाः कञ्चन कालमवर्तिष्महि । अत्रान्तरे विधिबलात्तेषां ब्रह्मभूयप्राप्त्या हन्त ! अस्माकं मनोरथः फलेग्रहि भूत् । एवमप्यभ्युपगतं कृत्यं कथञ्चन निर्वोदुमेव निश्चिन्वानास्तत्र प्रावर्तिष्महि सहायाभ्याम् । अहो ! गभीरमिमं ग्रन्थमहाह्रदमवगाह्य परितः प्रहितदृष्टयः किं किं नापश्याम ! कियन्तमानन्दं नानुभवाम ! स्मृत्युपनीतानां ग्रन्थकर्तृणामग्रतोऽस्माकं पाणी मुकुलीभावमभजताम् । एतावान् ग्रन्थपरिचयः, एतादृशी सूक्ष्मनिरीक्षणदक्षता, ईदृशं कल्पनाकौशलम् , एवम्भूतश्चानुगमपाटवं न कुत्रचिदन्यत्रादर्शि, दृश्यते वा । तेषु महानुभावेषु प्रागेव प्राप्तप्रतिष्ठा अस्माकं गौरवधी: शतगुणाधिका समैधत | एवंविधपण्डितप्रकाण्डनिर्मितस्य ग्रन्थस्य शोधनावश्यकतामपश्यन्त आत्मनस्तत्राईतां सन्दिहानाश्च नवनवविषयोपक्षेपतत्परीक्षानेपुणनिरीक्षणाकाङ्क्षया केवलं समनं ग्रन्थमवालोकयाम तदा तु क्वचित्क्वचिदीषद्वयत्ययकरणं शोभनतया प्रतिभाति स्म, यथामति तन्निरवहाम च । क्वचिदेकत्र स्थितानि वाक्यानि प्रकरणानुगुण्यमभिसन्धायान्यत्रायोज्यन्त, क्वचिदर्थवैशद्याय वाक्यानां पदानाञ्च व्यत्ययोऽप्यकारि, क्वचित्पुनर्विशेषप्रतिपत्यनुपयोगितया वाक्यानि कानिचन त्यक्तानि, क्वचित्तदुपयोगिताधिया योजितानि च । न चैतत्सर्वे स्वप्रतिभामात्रं प्रमाणीकृत्याकरवाम, किन्तु ग्रन्थकारमुख्यशिष्यैरालोकटिप्पणीकृद्भिः समं समालोच्य तेषां संवादपूर्वमेव । किञ्च इह वाक्यानां तत्प्रतिपादितविषयाणाञ्च ग्राह्यत्याज्यविवेको विशोधनावसरे कार्य इत्युक्त
For Private And Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 215