Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 94
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (१७) मन्दिराङ्गणे रङ्गन् ,अङ्गसङ्गतां निजच्छायाम् आयाहि'इतिवदन् , सदनस्थजनं सहसा हासयांचकार । धावन्मणिनूपुरवं पृथक्कृत्वा ‘देहि' इति धाव्या सह विवदमानः, मणिस्थलसङ्क्रान्तमात्मानमवलोक्याहर्तुकामः, धाव्यङ्गुलीमवलम्ब्य विलम्बितगमनः, मनोरथं वर्द्धयन् नेमिः, अमितगुणः, पितुहृदयस्थं खेदं दूरीचकार इति, किं पुनर्दुःखमित्यक्षरद्वयमपि विस्मारयति स्म । किश्च-ततो भोगातिरिक्तमाल्यमिव बाल्यमपहाय तारुण्यमङ्गीचकार । दर्जनभवल्लभोपालवाय धमकेतशिखे इव नवनवस्फुटितकन्दलीसुनीले श्मश्रुणी बभार । अमन्दकान्तिजाम्बुनदशिलाविशालवक्षःस्थलोडविडम्बिमुक्ताफलहारः, परमरमणीयजानुचरसरलदोर्दण्डभूषितमणिमयबाहुभूषणः, सुवर्णकदलीश्लाघालड्डिजवायुगलतरङ्गिताङ्गशृङ्गारितचैलः, शीलविलम्बिताम्भोधिगाम्भीर्यधैर्यः, फलभरनमिततरुवर इव विनीतः, शीतकर इव सकलजनालादकरः, पञ्चानन इव सञ्चारितभयारिकलभभग्नाभिमानः, काश्चनाचल इव काञ्चनविनिमयोर्जद्भुजयुगकल्पद्रुमद्वयसमाश्रितः । अपि च औदार्य सुरभूरुहाज्जलनिधेर्गाम्भीर्यमर्यादित ___ लावण्यं कुसुमायुधान्मुनिजनात्कारुण्यमत्युत्तमात् । आदाय क्षितिमण्डले तनुभृदाऽऽनन्दाय वन्द्याकृते र्धाता तस्य चकार कारणपटोर्जन्मात्र सन्मानिनः ॥१॥ अपि च कन्दर्पदर्प विफलीचकार रूपेण कोपेन बलं नृपाणाम् । विश्वंभराभारधरः स्थिरश्रीनेमिर्भुजङ्गेन्द्रसमानबाहुः ॥२॥ अन्यच्चयशःसमुज्ज्वाल्य दिशोऽस्य राज्ञः कर्पूरपूरीकृतमेदिनीभृत् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175