Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 99
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २२ . ) श्री चम्पूमण्डनम्. इह नगरबधूनां शिञ्जितं नूपुराणां सपदि मुदितचित्ता राजहंसा निशम्य । तदनु परिसरन्तो मत्तहंसी निनादभ्रममधिगतवः तो मन्दिरेष्वापतन्ति ||७|| पुरतो द्वारावतीसौधानां रुद्धांशुमा लिरथपथा अभ्रपभ्रंलिहा अमी चामीकरकलशाः कनकविहङ्गा इवोडीना आदृष्टिपातं निरन्तरा दीप्यन्ते । दिव्यमणिमन्दिरपताकाश्च गगनचुम्बन चपलाः विक्षिप्तपक्षपक्षिश्रियमाश्रयन्ति । समदमदगलबृंहितानि कलभवृन्दचीत्कृतानि चान्तरतरलतुरङ्ग हे षितानि विपणिगतापणिकलोकक्रयविक्रयसम्भ्रमवचनानि चाकयन्ते । देवालयोद्धूमितधूप धूममण्डलानि बहुपरिमलानि चन्दनाचलानिलाः परस्परं विभागभाजिन इव विभज्य दिशि दिशि नयन्ति । तुङ्गववल गृहवातायनस्था अन्तरिक्षकमलिन्य इव कमलबदना मदनातिगर्विताः समन्तात् दृश्यन्ते । इतः पद्मरागमरकतपणीनां तोरणानि गगनमण्डलमाखण्डलधनुले खाङ्कितमिव रवरुद्भासयन्ति । इतः पौराणामक्षीणान्तरिन्दिराणां मणिमन्दिराणां इरिन्मणिशिलानि बद्धस्थलान्यङ्गणानि क्रीडाबालम रालमालिकानां शैवलजलाशयधियं वर्द्धयन्ति । अत्र निवासस्तम्भनिषण्णोत्पक्षपक्षाघातविक्षेपयञ्झम्पितश्येनझम्पाप्रकम्पाकुलितस्तम्भसमुद्धान्तानि शरदभ्र शोभाविभ्रमायमाणानि गगनोदरे चापाराणि पारापतमण्डलानि निर्भरं भ्रमन्ति । अत्र चन्द्रचूडनिविडतप: खण्डनभूतदण्डस्तु कुण्डलीकृतकोदण्डः स्वगुरुनगरगर्वधरः परमरूपसम्पन्न एवावसन्नतपोधनजनमानः सुखेन खेलति रतिपतिः । अत्र कनकघटितघटी निभतुङ्गत र शृङ्गतुलितकलधौतशैलशिवरपरम्परासु प्रतोलिकासु सततगतिरपि सततं सञ्चरन् विलम्बमान एवाम्बरान्तराले जर्जरितशरीरः कष्टेन तिष्ठति । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175